Pv_utf8
[CPD Classification 2.5.7]
[PTS Vol Pv - ] [\z Pv /] [\f I /]
[ PTS Page 001 ] [\q 1/]
[BJT Vol Pv - ] [\z Pv /] [\w I /]
[BJT Page 002] [\x 2/]

Suttantapiṭake

Petavatthupāḷi

Namo tassa bhagavato arahato sammā sambuddhassa.

Uragavaggo paṭhamo

1. 1

[ PTS Page 003 ] [\q 3/]

1. Khettūpamā arahanto dāyakā kassakūpamā,
Bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ
2 . Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca,
Taṃ petā paribhūñjanti dātā puññena vaḍḍhati.

3 . Idheva kusalaṃ katvā pete ca paṭipūjiya
Saggañca kamatiṭṭhānaṃ kammaṃ katvāna bhaddaka'nti.

Khettūpamapetavatthu paṭhamaṃ.

1. 2

4 . Kāyo te sabbasovaṇṇo sabbā obhāsate disā,
Mukhaṃ te sūkarasseva kiṃ kammamakari pūreti.

5 . Kāyena saññato āsiṃ vācāyāsimasaññato, 1
Tena me tādiso vaṇṇo yathā passasi nārada.

6 . Taṃ tyāhaṃ2 nārada brūmi sāmaṃ diṭṭhamidaṃ tayā,
Mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū'ti.

Sūkaramukhapetavatthu dutiyaṃ.

1. Vācāyāsiṃ asaññato sīmu[ii] syā.
2. Tāhaṃ - pa.

[BJT Page 4] [\x 4/]

1. 3

7 . Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ
Vebhāsayaṃ tiṭṭhasi antalikkhe,
Mukhañca te kimayo pūtigandhaṃ
Khādanti kiṃ kammamakāsi pubbeti?.
[ PTS Page 004 ] [\q 4/]
8 . Samaṇo ahaṃ pāpo1 duṭṭhavāco
Tapassirūpo mukhasā asaññato,
Laddhā ca me tapasā vaṇṇadhātu
Mukhañca me pesūniyena pūti.

9 . Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
Anukampakā ye kusalā vadeyyuṃ,
Mā pesunaṃ mā ca musā abhāṇī
Yakkho tuvaṃ bhohisi kāmakāmī'ti.

Putimukhapetavatthu tatiyaṃ.

1. 4

10 . Yaṃ kiñcārammaṇaṃ katvā dajjā dānaṃ amaccharī,
Pubbapete ca ārabbha athavā vatthu devatā.

11 . Cattāro ca mahārāje lokapāle yasassino,
Kuveraṃ dhataraṭṭhaṃ ca virūpakkhaṃ virūḷhakaṃ,
Te ceva pūjitā honti dāyakā ca anipphalā.

12 . Na hi ruṇṇaṃ ca soko vā yā caññā paridevanā,
Na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo.

13 . Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
Dīgharattaṃ hitāyassa ṭhānaso upakappatī'ti.

Piṭṭhadhītalikapetavatthu catutthaṃ.

1. Pāpoti - machasaṃ.

[BJT Page 6] [\x 6/]

1. 5

14 . Tirokuḍḍhesu tiṭṭhanti sandhisiṅghāṭakesu ca,
Dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ.

15 . Pahūte antapānamhi khajjabhojje upaṭṭhite,
Na tesaṃ koci sarati santānaṃ kammapaccayā.

16 . Evaṃ dadanti ñātīnaṃ ye honti anukammapakā,
Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ.
Idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo,

17 . Te ca tattha samāgantvā ñātipetā samāgatā.
Pahūte annapānamhi sakkaccaṃ anumodare,

18 . Cīraṃ jīvantu no ñāti yesaṃ hetu labhāmase.
Amhākañca katā pūjā dāyakā ca anipphalā,

[ PTS Page 005 ] [\q 5/]

19 . Na hi tattha kasī atthi gorakkhettha na vijjati.
Vaṇijjā tādisī natthi hiraññena kayākkayaṃ,
Ito dinnena yāpenti petā kālakatā tahiṃ.

20 . Unname udakaṃ vaṭṭhaṃ1 yathā ninnaṃ pavattati,
Evameva ito dinnaṃ petānaṃ upakappati.

21 . Yathā vārivahā pūrā paripūrenti sāgaraṃ,
Evameva ito dinnaṃ petānaṃ upakappati.

22 . Adāsi me akāsi me ñātimittā sakhā ca me,
Petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ.

23 . Na hi ruṇṇaṃ va soko vā yā caññā paridevanā,
Na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo.

24 . Ayañca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā,
Dīgharattaṃ hitāyassa ṭhānaso upakappati.

25 . So ñātidhammo ca ayaṃ nidassito
Petāna pūjā ca katā uḷārā,
Balañca bhikkhūnamanuppadinnaṃ
Tumhehi puññaṃ pasutaṃ anappaka'nti.

Tirokuḍḍapetavatthu pañcamaṃ.

1. Vuṭṭhaṃ - machasaṃ.

1. 6

26 . Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
Makkhikā parikiṇṇāva kā nu tvaṃ idha tiṭṭhasi'?Ti.

27 . Ahaṃ bhabhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamittā gatā.

28 . Kālena pañca puttāni sāyaṃ pañcaṃ punāpare,
Vijāyitvāna khādāmi tepi nā honti me alaṃ.

29 . Pariḍayhati dhūmāyati khudāya1 hadayaṃ mama,
Pānīyaṃ na labhe pātuṃ passa maṃ byasanaṃ gata'nti.

30 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena puttamaṃsāni khādasī'ti.

[ PTS Page 006 ] [\q 6/]

31 . Sapatti me gambhini āsi tassā pāpaṃ acetayiṃ,
Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ.

32 . Tassā dvemāsiko gabbho lohitaññeva pagghari,
Tadassā mātā kupitā mayhaṃ ñātī samanayi.

33 . Sapathañca maṃ kāresi paribhāsāpayī ca maṃ,
Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ:
Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā.

34 . Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Puttamaṃsāni khādāmi pubbalohitamakkhitā'ti.
Pañcaputtakhādakapetavatthu chaṭṭhamaṃ.

1. 7

35 . Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi,
Makkhikāparikiṇṇāva kā nu tvaṃ idha tiṭṭhasī?'Ti.
1. Khuddāya - katthaci.

[BJT Page 10] [\x 10/]

36 . Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

37 . Kālena satta puttāna sāyaṃ satta punāpare,
Vijāyitvāna khādāmi tepi nā honti me alaṃ.

38 . Pariḍayhati dhūmāyati khudāya hadayaṃ mama,
Nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape'ti.

39 . Ninnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena puttamaṃsāni khādasī?Ti.

40 . Ahū mayhaṃ dupe puttā ubho sampannayobbanā,
Sāhaṃ puttaba lupetā sāmikaṃ atimaññisaṃ.

41 . Tato me sāmiko kuddho sapattiṃ aññamānayī,
Sā ca gabbhaṃ alabhittha tassā pāpaṃ acetayiṃ.

42 . Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ,
Tassā temāsiko gabbho pūtilohitako pati.

43 . Tadassā mātā kupitā mayhaṃ ñātī samānayi,
Sapathañca maṃ kāresi paribhāsāpayī ca maṃ.

44 . Sāhaṃ ghorañca sapathaṃ musāvādaṃ abhāsisaṃ,
Puttamaṃsāni khādāmi sace taṃ pakataṃ mayā.
[ PTS Page 007 ] [\q 7/]
45 . Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Puttamaṃsāni khādāmi pubbalohitamakkhitā'ti.

Sattaputtakhādakapetavatthu sattamaṃ.

1. 8

46 . Kinnu ummattarūpova lāyitvā haritaṃ tiṇaṃ.
Khāda khādati lapasi gatasattaṃ jaraggavaṃ.

47 . Na bhi annena pānena mato goṇo samuṭṭhahe,
Tvaṃsi bālo ca dummedho yathā tañño ca dummatī'ti.

[BJT Page 12] [\x 12/]

48 . Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhī.
Nettā tatheva tiṭṭhanti ayaṃ goṇo samuṭṭhahe.

49 . Nāyyakassa hatthapādā kāyo sīsañca dissati.
Rudaṃ mattikathūpasmiṃ na nu tvaññeva dummati'ti.

50 . Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

51 . Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetassa pitusokaṃ apānudi.

52 . Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna māṇava.

53 . Evaṃ karonti sappaññā ye honti anukammapakā,
Vinivattayanti sokamhā sujāto pitaraṃ yathā'ti.

Goṇapetavatthu aṭṭhamaṃ.

1. 9

54 . Gūthañca muttaṃ ruhirañca pubbaṃ
Paribhūñjati kissa2 ayaṃ vipāko,
Ayannu kiṃ kammakāsi nārī
Yā sabbadā lohitapubbabhakkhā.

55 . Navāni vatthāni subhāni ceva
Muduni suddhāni ca lomasāni.
Dinnāni missā kitakā bhavanti
Ayannu kiṃ kammamakāsi nārī'ti.

[ PTS Page 008 ] [\q 8/]

56 . Bhariyā mamesā ahū bhadante
Adāyikā macchariṇī kadariyā,
Sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ
Akkosatī paribhāsatī ca.

57 . Gūthañca muttaṃ ruhirañca pubbaṃ
Paribhuñja tvaṃ asuciṃ sabbakālaṃ,
Etañca te paralokasmiṃ hotu
Vatthā ca te kitakasamā bhavantu, etādisaṃ duccaritaṃ caritvā
Idhāgatā cirarattāya khādati'ti.

Mahāpesakārapetavatthu navamaṃ.

[BJT Page 14] [\x 14/]

1. 10

58 . Kā nu antovimānasmiṃ tiṭṭhanti nūpanikkhami,
Upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhika'nti.

59. Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi, kesehamhi paṭicchannā puññaṃ me appakaṃ kata'nti.

60 . Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya
Imaṃ dussaṃ nivāsetvā bahi nikkhama sobhane:
Upanikkhamassu bhadde tvaṃ passāma taṃ bahiṭṭhita'nti.

61 . Hatthena hatthe te dinnaṃ na mayhaṃ upakappati,
Esetthupāsako saddho sammā sambuddhasāvako.

62 . Etaṃ acchādayitvāna mama dakkhiṇamādisa,
Athāhaṃ sukhitā hessaṃ sabbakāmasami dhinī'ti.

63 . Taṃ ca te nahāpayitvāna vilimpitvāna1 vāṇijā,
Vatthebhacchādayitvāna tassā dakkhiṇamādisuṃ.

64 . Samantarā nuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.

65 . Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Hasanti vimānā nikkhami dakkhiṇāya idaṃ phalanti'.
66 . Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati,
Devate pucchitācikkha kissa kammassidaṃ phala'nti.

[ PTS Page 009 ] [\q 9/]

67 . Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ,
Adāsiṃ ujubhūtassa vippasantena cetasā

68 . Tassa kammassa kusalassa vipākaṃ dīghamantaraṃ,
Anubhomi vimānasmiṃ tañcedāni parittakaṃ.

69 . Uddhaṃ catūhi māsehi kālakiriyā bhavissati,
Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.

1. Vilimpetvāna - machasaṃ.

[BJT Page 16] [\x 16/]

70 . Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgayo mitaṃ,
Ayopākārapariyantaṃ ayasā paṭikujjitaṃ.

71 . Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

72 . Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ,
Phalañca pāpakammassa tasmā socāmahaṃ bhusa'nti.

Khallāṭiyapetavatthu dasamaṃ.

1. 11

73 . Puratova setena paleti hatthinā
Majjhe pana assatarīrathena,
Pacchāca kaññā sivikāya niyyati
Obhāsayanti dasa sabbaso1 disā.

74 . Tumhe pana muggarahatthapāṇino
Rudammukhā bhinnapabhinnagattā,
Manussabhūtā kimakattha pāpaṃ
Yenañña maññassa pivātha lohita'nti.

75 . Puratova yo gacchati kuñjarena
Setena nāgena catukkamena,
Amhāka putto ahu jeṭṭhako so2
Dānāni datvāna sukhī pamodati.

[ PTS Page 010 ] [\q 10/]

76 . Yo so majjhe assatarī rathena catubbhi yuttena suvaggitena,
Amhāka putto ayu majjhimo so
Amaccharī dānapatī virocati.

77 . Yā sā ca pacchā sivikāya niyyati
Nāri sapaññā migamandalocanā,
Amhāka dhītā ahu sā kaniṭṭhā
Bhāgaḍḍhabhāgena sukhī pamodati.

78 . Ete ca dānāni adaṃsu pubbe
Pasannacittā samaṇabrāhmaṇānaṃ,
Mayampana maccharino ahumhā
Paribhāsakā samaṇabrāhmaṇānaṃ.
Ete padatvā paricārayanti
Mayañca sussāma naḷova khitto'ti.

1. Sabbato - machasaṃ.
2. Ahujeṭṭhaposo - machasaṃ.

[BJT Page 18] [\x 18/]

79 . Kiṃ tumhākaṃ bhojanaṃ kiṃ sayanaṃ
Kathaṃsu1 yāpetha supāpadhammino,
Pahūtabhogesu anappakesu
Sukhaṃ virādhāya2 dukhajja pattā'ti.

80 . Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ
Bahuṃ pitvā na dhātā homa nacchādimbhase mayaṃ.

81 . Icceva vaccā paridevayanti
Adāyakā pecca yamassa ṭhāyino,
Ye te vidhitvā3 adhigamma bhoge
Na bhuñjare nāpi karonti puññaṃ.

82 . Te khuppipāsūpagatā parattha
Petā ciraṃ jhāyare ḍayhamānā,
Kammāni katvāna dukhudrayāni
Anubhonti dukkhaṃ kaṭukapphalāni.
[ PTS Page 011 ] [\q 11/]
83 . Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ,
Ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito.

84 . Ye te evaṃ pajānanti narā dhammassa kovidā
Te dāne nappamajjanti sutvā arahataṃ vaco'ti.

Nāgapetavatthu ekādasamaṃ.

1. 12

85 . Uragova vacaṃ jiṇṇaṃ hitvā gacchati saṃtanuṃ,
Evaṃ sarīre nibbhoge pete kālakate sati.

86 . Anavahito5 tato āga nānuññato ito gato,
Yathāgato tathāgato kā tattha paridevanā.

1. Kathañca - machasaṃ.
2. Cirāgāya - syā.
3. Vidicca - machasaṃ.
4. Evaṃ na socāmi - machasaṃ.
5. Anabbhito - machasaṃ.

[BJT Page 20] [\x 20/]

88 . Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.

89 . Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā,
Ñātimittasubhajjānaṃ bhiyyo no aratī siyā.

90 . Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.

91 . Yathāpi dārako candaṃ gacchantamanurodati,
Evaṃ sampadamevetaṃ yo petamanusocati.

92 . Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.

93 . Yathāpi brahme udakumbho bhinno appaṭisandhiyo,
Evaṃ sampadamevetaṃ yo petamanusocati.

94 . Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na rodāmi gato so tassa yā gatī'ti.

Uragapetavatthu dvādasamaṃ.

Uragavaggo paṭhamo niṭṭhito.

Tassuddānaṃ: -

Khettañca sūkaraṃ pūti piṭṭhañcāpi tirokuḍḍaṃ,
Pañcāpi sattaputtañca goṇañca pesakārakaṃ,
Tathā khallāṭiyaṃ nāgaṃ uragañceva dvādasatāti.
[K-7-02]
[BJT Page 22] [\x 22/]

2. Umbarī vaggo

2. 1

[ PTS Page 012 ] [\q 12/]

95 . Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī'?Ti.

96 . Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā'ti.

97 . Kinnu bhadante petīmhi duggatā yamalokikā,
Kissa kammavipākena petalokamito gatā?'Ti.

98 . Anukampakā mayhaṃ nāhesuṃ bhante
Pitā ca mātā athavāpi ñātakā, ye maṃ niyojeyyuṃ dadāhi dānaṃ
Pasannacittā samaṇabrāhmaṇānaṃ.

99 . Ito ahaṃ vassa satāni pañca
Yaṃ evarūpā vicarāmi naggā,
Khudāya taṇhāya ca khajjamānā
Pāpassa kammassa phalaṃ mamedaṃ.

100 . Vandāmi taṃ ayya pasannacittā
Anukampa maṃ dhīra1 mahānubhāva,
Datvā ca me ādissa yaṃ hi kiñci
Mocehi maṃ duggatiyā bhadanteti.

101 . Sādhūti so paṭisasutvā sāriputtonukampako,
Bhikkhunaṃ ālopaṃ datvā pāṇimattañca celakaṃ:
Thālakassa ca pānīyaṃ tassā dakkhiṇamādisi.

102 . Samanantarānuddiṭṭhe vipāko udapajjatha, 2
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.

103 . Tato suddhā sucivasanā kāsikuttamadhāriṇi,
Vicittavatthābharaṇā sāriputtamupasaṅkamī'ti.

104 . Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsentī disā sabbā osadhī viya tārakā.

1. Vīra - machasaṃ.
2. Uppajjatha - sīmu [ii]

[BJT Page 24] [\x 24/]

[ PTS Page 013 ] [\q 13/]

105 . Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā?.

106 . Pucchāmi taṃ devi mahānubhāve
Manussabhātā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī'?Ti

107 . Uppaṇḍuki kisaṃ chātaṃ naggaṃ āpatitacchaviṃ1
Muni kāruṇiko loke taṃ mamaddakkhi dukkhitaṃ.

108 . Bhikkhūnaṃ ālopaṃ datvā pāṇimattañca colakaṃ,
Thālakassa ca pānīyaṃ mama dakkhiṇamādisi.

109 . Āpopassa phalaṃ passa bhattaṃ vassasataṃ dasa,
Bhuñjāmi kāmakāminī anekarasabyañjanaṃ

110 . Pāṇimattassa colassa vipākaṃ passa yādisaṃ,
Yāvatā nandarājassa vijitasmiṃ paṭicchadā.

111 . Tato bahutarā bhante vatthānacchādanāni me,
Koseyyakambalīyāni khomakappāsikāni ca,

112 . Vipalā ca mahagghā ca tepākāseva lambare,
Sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ,

113 . Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ,
Gambhirā caturassā ca pokkharañño sunimmitā.

114 . Sātodakā2 suppatitthā natā appaṭigandhiyā,
Padumuppalasañchannā vārikiñjakkhapūritā.

115 . Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā,
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti.

Saṃsāramocakapetavatthu paṭhamaṃ.

1. Samapatitacchavī - machasaṃ.
2. Setodakā - sīmu.

[BJT Page 26] [\x 26/]

2. 2

116 . Naggā dubbaṇṇarūpisi kisā dhamanisanthatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī'ti.

117 . Ahaṃ te sakiyā mātā pubbe aññāsu jātisu,
Uppannā pettivisayaṃ khuppipāsasampapitā.

[ PTS Page 014 ] [\q 14/]

118 . Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ,
Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ.

119 . Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ
Khudāparetā bhuñjāmi itthipurisanissitaṃ.

120 . Pubbalohitabhakkhāyasmi1 pasūnaṃ mānusāna ca,
Alenā anagārā ca nīlamañca parāyanā.

121 . Dehi puttaka me dānaṃ datvāna uddisāhi2 me,
Appeva nāma muñceyyaṃ pubbalohitabhojanā.

122 . Mātuyā vacanaṃ sutvā upatissonukampako,
Āmantayī moggallānaṃ anuruddhañca kappinaṃ.

123 . Catasso kuṭiyo katvā saṅghe cātuddise adā,
Kuṭiyo annapānañca mātu dakkhiṇamādisi.

124 . Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ.

125 . Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā kolitaṃ upasaṅkami.

126 . Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.

127 . Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.
1. Pubbalohitaṃ bhakkhāmi - machasaṃ.
2. Anavādisāhi - machasaṃ.

[BJT Page 28] [\x 28/]

128 . Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ:
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsati.

129 . Sāriputtassahaṃ mātā pubbe aññāsu jātiyā,
Uppannā pettivisayaṃ khuppipāsasamappitā.

130 . Chaḍḍitaṃ khipitaṃ khelaṃ siṅghāṇikaṃ silesumaṃ,
Vasañca ḍayhamānānaṃ vijātānañca lohitaṃ.

131 . Vaṇitānañca yaṃ ghānasīsacchinnāna lohitaṃ,
Khudāparetā bhuñjāmi itthipurisanissitaṃ.

132 . Pubbalohitabhakkhāsmi pasūnaṃ mānusāna ca,
Alenā anagārā ca nīlamañca parāyanā.

133 . Sāriputtassa dānena modāmi akutobhayā,
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti.

Sāriputtattherassa mātupetavatthu dutiyaṃ.

2. 3

134 . Naggā dubbaṇṇarūpāsi kisā dhamani santhatā,
Upphāsulike kisike kā nu tvaṃ idha tiṭṭhasi?.

135 . Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatāti.

136 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā?.

137 . Caṇḍī ca pharusā cāsiṃ issukī maccharī saṭhā, 1
Tāhaṃ duruttaṃ vatvāna petalokamito gatā.

1. Saṭhī - sīmu [ii]

[BJT Page 030] [\x 30/]
[ PTS Page 015 ] [\q 15/]

138 . Sabbaṃ1 ahampi jānāmi yathā tvaṃ caṇḍikā ahu,
Aññañca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā2.

139 . Sīsaṃ nahātā tvaṃ āsi sucīvatthā alaṅkatā,
Ahañca kho taṃ adhimattaṃ samalaṅkatatarā tayā.

140 . Tassā me pekkhamānāya sāmikena samantayi,
Tato me issā vipulā kodho me samajāyatha.

141 . Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ,
Tassa kammavipākena tenamhi paṃsukuṇṭhitā.

142 . Sabbaṃ ahampi jānāmi paṃsunā maṃ tvamokiri,
Aññañca kho taṃ pucchāmi kena khajjasi kacchuyā.

143 . Bhesajjahāri ubhayo vanantaṃ agamimbhase,
Tvañca bhesajjamāhari ahañca kapikacchuno.

144 . Tassā tyājānamānāya seyyaṃ tyāhaṃ samokiriṃ,
Tassa kammavipākena tena khajjāmi kacchuyā.

145 . Sabbaṃ ahampi jānāmi seyyaṃ me tvaṃ samokiri,
Aññañca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ.

146 . Sahāyāna samayo āsi ñātinaṃ samitī ahu,
Tvañca āmantitā āsi sasāminī no ca kho ahaṃ.

147 . Tassā tyājānamānāya dussantyāhaṃ apānudiṃ,
Tassa kammavipākena tenamhi naggiyā ahaṃ.

1. Saccaṃ - machasaṃ.
2. Kuṭṭhitā - sīmu [i]

[BJT Page 032] [\x 32/]

148 . Sabbaṃ1 ahampi jānāmi dussaṃ me tvaṃ apānudi,
Aññañca kho taṃ pucchāmi kenāsi gūthagandhinī.

149 . Tava gandhañca mālañca paccagghañca vilepanaṃ.
Gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā:
Tassa kammavipākena tenamhi gūthagandhini.

150 . Sabbaṃ ahampi jānāmi naṃ pāpaṃ pakataṃ tayā,
Aññañca kho taṃ pucchāmi kenāsi duggatā tuvaṃ.

151 . Ubhinnaṃ samakaṃ āsi yaṃ gebhe vijjate dhanaṃ,
Santesu deyyadhammesu dipaṃ nākāsimattano,
Tassa kammavipākena tenamhi duggatā ahaṃ.

[ PTS Page 016 ] [\q 16/]
152 . Tadeva maṃ tvaṃ avaca pāpakammaṃ nisevasi
Na hi pāpehi kammehi sulabhā hoti suggati.

153 . Vāmato tvaṃ maṃ paccesi athopi maṃ usuyyasi
Passa pāpānaṃ kammānaṃ vipāko hoti yādiso.

154 . Te gharadāsiyo āsuṃ tānevāharaṇāni me,
Te caññe parivārentī na bhogā honti sassatā.

155 . Idāni bhūtassa pitā āpaṇā gehamehīti,
Appeva te dade kiñci mā su tāva ito agā.

156 . Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā,
Kopīnametaṃ itthinaṃ mā maṃ bhūtapitāddasa,

157 . Handa kiṃ tāhaṃ dammi kiṃ vā ca te karomyahaṃ,
Yena tvaṃ sukhitā assa sabbakāmasamiddhinī.

1. Saccaṃ - machasaṃ.

[BJT Page 34] [\x 34/]

158 . Cattāro bhikkhu saṅghato cattāro puna puggalā.
Aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisa,
Tadāhaṃ sukhitā hessaṃ sabbakāmasmiddhinī.

159 . Sādhūti sā paṭissutvā bhojayitvāṭṭha bhikkhavo,
Vatthehacchādayitvāna tassā dakkhiṇamādisi.

160 . Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāyā idaṃ phalaṃ

161 . Tato suddhā sucivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā sapattiṃ upasaṅkami.

162 . Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.

163 . Kena te tādiso vaṇṇo kena te idhamijjhati
Uppajjanti ca te bhogā ye keci manaso piyā.

164 . Pucchāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatī?Ti.

165 . Ahaṃ mattā tuvaṃ tissā sapatti te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatā.

166 . Tava dānena dinnena modāmi akuto bhayā,
Ciraṃ jīvāhi bhagini saha sabbehi ñātibhi.

167 . Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ,
Idha dhammaṃ caritvāna dānaṃ datvāna sobhane.
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupehi ṭhānanti.

Mattāpetavatthu tatiyaṃ.

[BJT Page 36] [\x 36/]

2. 4

[ PTS Page 017 ] [\q 17/]
168 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā,
Piṅgalāsi kaḷārāsi na taṃ maññāmi mānusinti.

169 . Ahaṃ nandā nandasena1 bhariyā te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatāti.

170 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā.

171 . Caṇḍī pharusavācā ca tayi cāsiṃ agāravā, 2
Tāhaṃ duruttaṃ vatvāna petalokamito gatā.

172 . Handuttariyaṃ dadāmi te imaṃ dussaṃ nivāsaya,
Imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ.

173 . Vatthañca annapānañca lacchasi tvaṃ gharaṃ gatā,
Putte ca te pasasissasi sunisāyo ca dakkhasi.

174 . Hatthena hatthe te dinnaṃ na mayhaṃ upakappati,
Bhikkhu ca sīlasampanne vitarāge bahussute.

175 . Tappehi annapānena mama dakkhiṇamādisa,
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.

176 . Sādhūti so paṭissutvā dānaṃ vipulamākiri,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca.

177 . Chattaṃ gandhañca mālañca vividhā ca upāgatā,
Bhikkhū ca sīlasampanne vītarāge bahussute:
Tappetvā annapānena tassā dakkhiṇamādisi.

178 . Samanantarānuddiṭṭhe vipāko udapajjatha,
Bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ.

179 . Tato suddhā suvivasanā kāsikuttamadhāriṇī,
Vicittavatthābharaṇā sāmikaṃ upasaṅkami.

1. Nandisena - machasaṃ.
2. Caṇḍi ca pharusā cāsiṃ tayi cāpi agāravā - machasaṃ.

[BJT Page 38] [\x 38/]

180 . Abhikkannena vaṇṇena yā tvaṃ tiṭṭhasi devate,
Obhāsenti disā sabbā osadhī viya tārakā.

181 . Kena te tādiso vaṇṇo kena te idhamijjhati,
Uppajjanti ca te bhogā ye keci manaso piyā.
182 . Puccāmi taṃ devi mahānubhāve
Manussabhūtā kimakāsi puññaṃ,
Kenāsi evaṃ jalitānubhāvā
Vaṇṇo ca te sabbadisā pabhāsatīti.

183 . Ahaṃ nandā nandasena1 hariyā te pure ahuṃ,
Pāpakammaṃ karitvāna petalokamito gatā.

184 . Tava dinnena dānena modāmi akuto bhayā,
Ciraṃ jīvāhi2 gahapati saha sabbehi ñātībhi.

185 . Asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ,
Idha dhammaṃ caritvāna dānaṃ datvāna gahapati.
Vineyya maccheramalaṃ samūlaṃ,
Anindito saggamupehi ṭhāna'nti
[ PTS Page 018 ] [\q 18/]
Nandāpetavatthu catutthaṃ.

2. 5

186 . Alaṅkato maṭṭakuṇḍalī
Mālādhārī3 haricandanussado,
Bāhā paggayha kandasi
Vanamajjhe kiṃ dukkhito tuvanti?

187 . Sovaṇṇamayo pabhassaro
Uppanno rathapañjaro mama,
Tassa cakkayugaṃ na vindāmi
Tena dukkhena jahissaṃ4 jīvitanti.

188 . Sovaṇṇamayaṃ maṇimayaṃ
Lohitaṅkamayaṃ atha rūpiyāmayaṃ,
Ācikkha me bhaddamāṇava
Cakkayugaṃ paṭilābhayāmi teti.

1. Nandisena - machasaṃ.
2. Jīva - sīmu, machasaṃ.
3. Mālābhāri - machasaṃ.
4. Jahāmi - dha, a, machasaṃ.
189 . So māṇavo tassa pāvadi
Candasuriyā ubhayettha dissare,
Sovaṇṇamayo ratho mama
Tena cakkayugena sobhatiti.

190 . Bālo kho tvamasi māṇava
Yo tvaṃ patthayase apatthiyaṃ,
Maññāmi tuvaṃ marissasi
Na hi tvaṃ lacchasi candasuriyeti.

191 . Gamanāgamanampi dissati
Vaṇṇadhātu ubhayettha vīthiyo,
Peto pana kālakato na dissati
Konidha kandataṃ bālyataroti.

192 . Saccaṃ kho vadesi māṇava ahameva kandataṃ bālyataro
Candaṃ viya dārako rudaṃ
Petaṃ kālakatābhipatthayaṃ.

193 . Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

194 . Abbahī vata me sallaṃ sokaṃ hadayanissītaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

195 . Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna māṇava.

196 . Devatānusi gandhabbo ādu sakko purindado,
Ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ

197 . Yañca kandasi yañca rodasi
Puttaṃ āḷāhane sayaṃ dahitvā,
Svāhaṃ kusalaṃ karitvā kammaṃ
Tidāsānaṃ sahavyataṃ patto.

198 . Appaṃ vā bahuṃ vā nāddasāma1
Dānaṃ dadantassa sake agāre,
Uposathakammaṃ vā tādisaṃ
Kena kammena gātosi devalokanti.

1. Nāddasaṃ - dha.

[BJT Page 42] [\x 42/]

199 . Ābādhikohaṃ dukkhito bāḷhagilāno1
Āturarūpomhi sake nivesane,
Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
Addakkhiṃ sugataṃ anomapaññaṃ.

200 . Svāhaṃ muditamano pasannacitto
Añjaliṃ akariṃ tathāgatassa,
Tāhaṃ kusalaṃ karitvā kammaṃ
Tidasānaṃ sahavyataṃ patto.

201 . Acchariyaṃ vata abbhūtaṃ
Añjalikammassa ayamīdiso vipāko,
Ahampi muditamano pasannacitto
Ajjeva buddhaṃ saraṇaṃ vajāmi.

202 . Ajjeva buddhaṃ saraṇaṃ vajāhi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāsi pasañca
Akhaṇḍaphullāni samādiyassū.

203 . Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu,
Amajjapo mā ca musā bhaṇāhi
Sakena dārena ca hohi tuṭṭho.

204 . Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.

205 . Upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.

206 . Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi
Amajjapo no ca musā bhaṇāmi
Sakena dārena ca homi tuṭṭhoti.

Maṭṭakuṇḍalīpetavatthu pañcamaṃ.

2. 6

207 . Uṭṭhehi kaṇha kiṃ sesi ko attho supanena te,
Yo ca tuyhaṃ sako bhātā bhadayaṃ cakkhuñca dakkhiṇaṃ,
Tassa vātā balīyanti sasaṃ jappati kesava,

1. Gilāno - machasaṃ.

[BJT Page 44] [\x 44/]

208 . Tassa taṃ vacanaṃ sutvā rohiṇeyyassa kesavo
Taramānarūpo uṭṭhāsi bhātusokena aṭṭito.

209 . Kinnu ummattarūpova kevalaṃ dvārakaṃ imaṃ,
Saso sasoti lapasi kīdisaṃ sasamicchasi.

210 . Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ, 1
Saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ.

211 . Santi aññepi sasakā araññe vanagocarā, 2
Tepi te ānayissāma kīdisaṃ sasamicchasi.

212 . Nāhamete sase icche ye sasā paṭhavinissitā3
Candato sasamicchāmi taṃ me āhara kesava.

213 . So nūna madhuraṃ ñāti jīvitaṃ vijahissasi,
Apatthayaṃ patthayasi candato sasamicchasi.
[ PTS Page 019 ] [\q 19/]
214 . Evañce kaṇha jānāsi yathaññamanusāsasi,
Kasmā pure mataṃ puttaṃ ajjāpi anusocasi.

215 . Ye na labbhā manussena amanussena vā pana,
Jāto me mā marī putto kuto labbhā alabbhiyaṃ,

216 . Na mantā mūlabhesajjā osadhehi dhanena vā,
Sakkā ānayituṃ kaṇha yaṃ petamanusocasi.

217 . Mahaddhanā mahābhogā raṭṭhavantopi khattiyā,
Pahūtadhanadhaññā ye tepi no ajarāmarā.

218 . Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā,
Ete caññe ca jātiyā tepi no ajāmarā.

219 . Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ
Ete caññe ca jātiyā tepi no ajarāmarā.

1. Rūpiyamayaṃ - machasaṃ.
2. Araññavanagocarā - machasaṃ.
3. Paṭhavissitā - sīmu.

[BJT Page 46] [\x 46/]

220 . Isayo vāpi ye santā saññatattā tapassino,
Sarīraṃ tepi kālena vijahanti tapassino.

221 . Bhāvitattā arahanto katakiccā anāsavā,
Nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā.

222 . Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

223 . Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.

224 . Svāhaṃ abbūḷhasallosmi sītibhūtosmi nibbuto,
Na socāmi na rodāmi tava sutvāna bhātika1.

225 . Evaṃ karonti sappaññā ye honti anukampakā,
Vinivattayanti sokamhā ghato jeṭṭhaṃva bhātaraṃ,

226 . Yassa etādisā honti amaccā paricārakā,
Subhāsitena anventi ghato jeṭṭhaṃva bhātaranti.

Kaṇhapetavatthu chaṭṭhaṃ.

2. 7

[ PTS Page 020 ] [\q 20/]
227 . Naggo dubbaṇṇarūposi kiso dhamani santhato,
Upphāsuliko kisiko ko nu tvampi mārisa.

228 . Ahaṃ bhadante petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokamito gato

229 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ
Kissa kammavipākena petalokamito gato.

1. Bhāsitaṃ - sī.

[BJT Page 48] [\x 48/]

230 . Nagaraṃ atthi dasannānaṃ erakacchantivissutaṃ,
Tattha seṭṭhi pure āsiṃ dhanapāloti maṃ viduṃ.

231 . Asīti sakaṭavāhānaṃ hiraññassa ahosi me,
Pahūtaṃ me jātarūpaṃ muttā veḷuriyā bahū.

232 . Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu,
Pidahitvā dvāraṃ bhuñjāmi mā maṃ yācanakāddasuṃ.

233 . Assaddho maccharī cāsiṃ kadariyo paribhāsako,
Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ.

234 . Vipāko natthi dānassa saññamassa kuto phalaṃ,
Pokkharaññodapānā ārāmāni ca ropite.

235 . Papāyo ca vināsesiṃ dugge saṅkamanāni ca,
Svāhaṃ akatakalyāṇo katapāpo tato cuto.

236 . Upapanno pettivisayaṃ khuppipāsāsamappito,
Pañca paṇṇāsavassāni katapāpo tato cuto.

237 . Nābhijānāmi bhuttaṃ vā pītaṃ vaṃ pana pānīyaṃ,
Yo saṃyamo so vināso yo vināso so saṃyamo.

238 . Petā hi kira jānanti yo saṃyamo so vināso,
Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane.

239 . Santesu deyyadhammesu dīpaṃ nākāsimattano,
Sohaṃ pacchānutappāmi attakammaphalupago.

240 . Uddhaṃ catūhi māsehi kālakiriyā bhavissati.
Ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.
[ PTS Page 021 ] [\q 21/]
241 . Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ,
Ayopākārapariyantaṃ ayasā paṭikujjitaṃ.

242 . Tassa ayomayā bhūmi jalitā tejasā yutā.
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

[BJT Page 50] [\x 50/]

243 . Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ,
Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ.

244 . Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā,
Mākattha pāpakaṃ kammaṃ āvi vā yadi vā raho.

245 . Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā,
Na co dukkhā pamuttyatthi uppaccāpi palāyataṃ.

246 . Matteyyā hotha petteyyā kule jeṭṭhāpacāyakā,
Sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā'ti.

Dhanapālapetavatthu sattamaṃ.

2. 8

247 . Naggo kiso pabbajitosi bhante,
Rattiṃ kuhiṃ gacchasi kissa hetu1,
Ācikkha me taṃ api sakkuṇemu
Sabbena cittaṃ paṭipādaye tuvaṃ.

248 . Bārāṇasīnagaraṃ dūraghuṭṭhaṃ
Tatthāhaṃ gahapati aḍḍhako dīno,
Adātā gedhitamano āmisasmiṃ
Dussīlyena yamavisayamhi patto.

[ PTS Page 022 ] [\q 22/]

249 . So sūcikāya kilamito tehi
Teneva ñātīsu yāmi āmisahetuṃ,
Adānasīlā na ca saddahanti
Dānaphalaṃ hoti paramhi loke.

250 . Dhītā ca mayhaṃ lapate abhikkhaṇaṃ
Dassāmi dānaṃ pitunaṃ pitāmahānaṃ,
Upakkhaṭaṃ parivisayanti brāhmaṇe
Yāmyahaṃ andhakavindaṃ bhottunti.

251 . Tamavoca rājā anubhaviyāna tampi
Eyyāsi khippaṃ ahampi karissaṃ pūjaṃ,
Ācikkha me taṃ yadi atthi hetu
Saddhāyitaṃ hetuvaco suṇomi.

1. Kiñcakkha hetu - katthaci.

[BJT Page 52] [\x 52/]

252 . Tathāti vatvā agamāsi tattha
Bhuñjisu bhattaṃ na ca pana dakkhiṇārahā,
Paccāgami rājagahaṃ punāparaṃ
Pāturahosi purato janādhipassa

253 . Disvāna petaṃ punareva āgataṃ
Rājā avoca ahampi kiṃ dadāmi,
Ācikkha me taṃ yadi atthi hetu
Yena tuvaṃ cirataraṃ piṇito siyāti.

254 . Buddhañca saṅghaṃ parivisiyāna rāja
Antena pānenapi cīvarena.
Taṃ dakkhiṇaṃ ādisa me hitāya
Evaṃ ahaṃ cirataraṃ pīṇito siyā.

255 . Tato ca rājā nipatitva tāvade
Dānaṃ sahatthā atulaṃ daditvā saṅghe,
Ārocayī pakatiṃ tathāgatassa
Tassa ca petassa dakkhiṇaṃ ādisittha.

256 . So pūjito ativiya sobhamāno
Pāturahosi purato janādhipassa,
Yakkhohamasmi parividdhippatto
Na mayhamiddhisamasadisā manussā. 1

[ PTS Page 023 ] [\q 23/]

257 . Passānubhāvaṃ aparimitaṃ mamedaṃ
Tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe, 2
Santappito satataṃ sadā bahuhi
Yāmyahaṃ sukhito manussadevā'ti.

Cullaseṭṭhipetavatthu aṭṭhamaṃ.

Bhāṇavāraṃ paṭhamaṃ.

2. 9

258 . Yassa atthāya gacchāma kambojaṃ dhanahārākā,
Ayaṃ kāmadado yakkho imaṃ yakkhaṃ nayāmase.

259 . Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā,
Yānaṃ āropayitvāna khippaṃ gacchāma dvārakanti.

260 . Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa sākhaṃ bhañjeyya mittadubbhe hi pāpako.

1. Na mayhamatthi samāsadisā mānusā - machasaṃ.
2. Tayānusiṭṭhaṃ atulaṃ datvā saṅghe - machasaṃ.

[BJT Page 54] [\x 54/]

261 . Yassa rukkhassa chāyāya nasīdeyya sayeyya vā,
Khandhampi tassa chindeyya attho ce tādiso siyā'ti.

262 . Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Na tassa pattaṃ bhindeyya mittadubbho hi pāpako'ti.

263 . Yassa rukkhassa chāyāya nisīdeyya sayeyya vā,
Samūlampi taṃ abbuheyya attho ce tādiso siyā'ti.

264 . Yassekarattimpi ghare vaseyya
Yatthannapānaṃ puriso labhetha,
Na tassa pāpaṃ manasāpi cintaye
Kataññutā sappurisehi vaṇṇitā.

265 . Yassekarantimpi vaseyya
Antena pānena upaṭṭhito siyā,
Na tassa pāpaṃ manasāpi cintaye1
Adūbbhapāṇī dahate mittadubbhiṃ.

266 . Yo pubbe katakalyāṇo pacchā pāpena hiṃsati,
Allapāṇihato poso na so bhadrāni passatī'ti

[ PTS Page 024 ] [\q 24/]

267 . Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rajo paṭivātaṃva khitto'ti.

268 . Nāhaṃ devena vā manussena vā
Issariyena vāhaṃ na suppasayho,
Yakkhohamasmi paramiddhipatto
Dūraṅgamo vaṇṇakhalūpapanno'ti.

269. Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo, nānā rasā paggharanti maññehaṃ taṃ purindadanti.

1. Cetaye - sī.

[BJT Page 56] [\x 56/]

270 . Namhi devo na gandhabbo napi sakko purindado
Petaṃ maṃ aṅkura jānāhi bheruvamhā idhāgatanti.

271 . Kiṃsīlo kiṃsamācāro bheruvasmiṃ pure tuvaṃ,
Kena te brahmacariyena puññaṃ pāṇimhi ijjhatī'ti

272 . Tunnavāyo pure āsiṃ bheruvasmiṃ tadā ahaṃ,
Sukicchavutti kapaṇo na me vijjati dātave.

273 . Āvesanañca1 me āsi asayyassa upantike,
Saddhassa dānapatino katapuññassa lajjino.

274 . Tattha yācanakā yanti nānāgottā vaṇibbakā,
Te ca maṃ tattha pucchanti asayhassa nivesanaṃ.

275 . Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyate,
Tesāhaṃ puṭṭho vakkhāmi asayhassa nivesanaṃ.

276 . Paggayha dakkhiṇaṃ bāhuṃ ettha gacchatha bhaddaṃ vo,
Ettha dānaṃ padīyate asayhassa nivesane.

277 . Tena pāṇi kāmadado tena pāṇi madhussavo,
Tena me brahmacariyena puññaṃ pāṇimhi ijjhati'ti.

278 . Na kira tvaṃ adā dānaṃ sakapāṇihi kassaci,
Parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi.

279 . Tena pāṇi kāmadado tena pāṇi madhussavo,
Tena te brahmacariyena puññaṃ pāṇimhi ijjhati.

[ PTS Page 025 ] [\q 25/]

280 . Yo so dānamadā bhante pasanto sakapāṇihi,
So hitvā mānusaṃ dehaṃ kinnu so disataṃ gato'ti

1. Nivesanañca - machasaṃ.

[BJT Page 58] [\x 58/]

281 . Nāhaṃ pajānāmi asayhasāhino
Aṅgīrasassa gatiṃ āgatiṃ vā sutañca me vessavaṇassa santike
Sakkassa sahavyataṃ gato asayho'ti.

282 . Alameva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ,
Pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati.

283 . So hi nūna ito gantvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.

284 . Dassāmannañca pānañca vatthasenāsanāni ca,
Papañca udapānañca dugge saṅkamanāni ca.

285 . Kena te aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ,
Akkhinī ca paggharanti kiṃ pāpaṃ pakataṃ tayā'ti.

286 . Aṅgīrasassa gahapatino saddhassa gharamesino,
Tassāhaṃ dānavissagge dāne adhikato ahuṃ.

287 . Tattha yācanake disvā āgate bhojanatthike,
Ekamantaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ.

288 . Tena me aṅgulī kuṇṭhā mukhañca kuṇḍalīkataṃ,
Akkhinī ca paggharanti taṃ pāpaṃ pakataṃ mayā'ti.

289 . Dhammena te kāpurisa mukhañca kuṇḍalīkataṃ,
Akkhini ca paggharanti,
Yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhanti.

290 . Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni cā'ti.

291 . So hi nūna ito gantvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayissāmi yaṃ mamassa sukhāvahaṃ.

292 . Dassāmananañca pānañca vatthasenāsanāni ca,
Papañca udapānañca dugge saṅkamanāni cā'ti.

[BJT Page 60] [\x 60/]

293 . Tato hi so nivattitvā anuppatvāna dvārakaṃ,
Dānaṃ paṭṭhāpayi aṅkuro yaṃ tumassa sukhāvahaṃ.

[ PTS Page 026 ] [\q 26/]

294 . Adā annañca pānañca vatthasenāsanāni ca,
Papañca udapānañca vippasantena cetasā.

295 . Ko chāto ko ca tasito ko vatthaṃ parivassati,
Kassa santāni yoggāni ito yojentu vāhanaṃ.

296 . Ko chatticchati gandhañca ko mālaṃ ko upāhanaṃ,
Itissu tattha ghosenti kappakā sūdamāgadhā:
Sadā sāyañca pato ca aṅkurassa nivesane'ti.

297 . Sukhaṃ supati aṅkuro iti jānāti maṃ jano,
Dukkhaṃ supāmi sindhaka yaṃ na passāmi yācake.

298 . Sukhaṃ supati aṅkuro iti jānāti maṃ jano,
Dukkhaṃ supāmi nindhake appakesu vaṇibbake.

299 . Sakko ce te varaṃ dajjā tāvatiṃsānamissaro,
Kissa sabbassa lokassa varamāno varaṃ vare'ti.

300 . Sakko ce me varaṃ dajjā tāvatiṃsānamissaro,
Kāluṭṭhitassa me sato suriyassuggamanaṃ pati.
Dibbā bhakkhā pātūbhaveyyuṃ sīlavanto ca yācakā,

301 . Dadato me na khīyetha datvā nānutapeyyahaṃ,
Dadaṃ cittaṃ pasādeyyaṃ evaṃ sakkaṃ1 varaṃ vare'ti.

302 . Na sabbavittāni pare pavecche
Dadeyya dānañca dhanañca rakkhe,
Tasmā hi dānā dhanameva seyyo
Atippadānena kulā na honti.

303 . Adānamatidānañca nappasaṃsanti paṇḍitā
Tasmā hi dānā dhanameva seyyo,
Samena vatteyya sadhīradhammo'ti.

1. Etaṃ sakka - machasaṃ.

[BJT Page 62] [\x 62/]

304 . Aho vatāre ahameva dajjaṃ
Santo hi maṃ sappurisā bhajeyyuṃ,
Meghova ninnānabhipūrayanto1
Santappaye sabbavaṇibbakānaṃ.

305 . Yassa yācanake disvā mukhavaṇṇo pasīdati,
Datvā attamano hoti taṃ gharaṃ vasato sukhaṃ.

306 . Yassa yācanake disvā mukhavaṇṇo pasīdati,
Datvā attamano hoti esā yaññassa2 sampadā.

[ PTS Page 027 ] [\q 27/]

307 . Pubbeva dānā sumano dadaṃ cittaṃ pasādaye,
Datvā cattamano hoti esā yaññassa sampadā'ti.

308 . Saṭṭhivāhasahassāni aṅkurassa nivesane,
Bhojanaṃ dīyate niccaṃ yaññapekkhassa jantuno.

309 . Tisahassāni sūdā hi āmuttamaṇikuṇḍalā,
Aṅkuraṃ upajīvanti dāne yaññassa vyāvaṭā.

310 . Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā,
Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā.

311 . Soḷasitthisahassāni sabbālaṅkārarabhūsitā,
Aṅkurassa mahādāne vidhā piṇḍenti nāriyo.

312 . Soḷasitthisahassāni sabbālaṅkārabhūsitā,
Aṅkurassa mahādāne sabbigāhā upaṭṭhitā.

313 . Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo,
Sakkaccañca sahatthā ca cittīkatvā punappunaṃ.

314 . Bahū māse ca pakkhe ca utusaṃvaccarāni ca,
Mahādānaṃ pavattesi aṅkuro dīghamantaraṃ.

315 . Evaṃ datvā yajitvā ca aṅkuro dīghamantaraṃ,
So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū'ti.

316 . Kaṭacchubhikkhaṃ datvāna anuruddhassa indako,
So hitvā mānusaṃ dehaṃ tāvatiṃsūpago ahū.

317 . Dasahi ṭhānehi aṅkuraṃ indako atirocati,
Rūpe sadde rase gandhe phoṭṭhabbe ca manorame.

318 . Āyunā yasasā ceva vaṇṇena ca sukhena ca,
Ādhipaccena aṅkuraṃ indiko atirocatī'ti.

1. Ninnaṃ paṭipūriyanto - machasaṃ.
2. Puññassa - sī. Mu. Pa.

[BJT Page 64] [\x 64/]

319 . Mahādānaṃ tayā dinnaṃ aṅkuro dīghamantaraṃ,
Atidūre nisinnosi āgaccha mama santike'ti.

320 . Tāvatiṃse yadā buddho silāyaṃ paṇḍukambale,
Pāricchattakamūlamhī vibhāsi purisuttamo.

321 . Dasasu lokadhātūsu sannipatitvāna devatā,
Payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani.

322 . Na koci devo vaṇṇena sambuddhaṃ atirocati,
Sabbe deve adhigayha sambuddhova virocati.

[ PTS Page 028 ] [\q 28/]

323 . Yojanāni dasa dve ca aṅkuroyaṃ tadā ahu,
Avidūreva buddhassa indako atirocati.

324 . Oloketvāna samubuddho aṅkurañcāpi indikaṃ,
Dakkhiṇeyyaṃ pabhāvento idaṃ vacanamabuvī.

325 . Mahādānaṃ tayā dinnaṃ aṅkuro dighamantaraṃ,
Atidure nininnosi āgaccha mama santike.

326 . Codito bhāvitattena aṅkuro idamabruvi,
Kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ.

327 . Ayaṃ so indiko yakkho dajjā dānaṃ parittakaṃ,
Atirocati amhehi cando tārāgaṇe yathā.

328 . Ujjaṅgale yathā khette bījaṃ bahukampi1 ropitaṃ,
Na vipulaṃ phalaṃ hoti napi toseti kassakaṃ.

329 . Tatheva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ,
Na vipulaṃ phalaṃ hoti napi toseti dāyakaṃ.

330 . Yathāpi bhaddake khette bījaṃ appampi ropitaṃ,
Sammā dhāraṃ pavecchante phalaṃ toseti kassakaṃ.

331 . Tatheva sīlavantesu guṇavantesu tādisu,
Appakampi kataṃ kāraṃ puññaṃ hoti mahapphala'nti.

332 . Viceyya dānaṃ dātabbaṃ yattha dinnaṃ mahapphalaṃ,
Viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā.

333 . Viceyya dānaṃ sugatappasatthaṃ
Ye dakkhiṇeyyā idha jīvaloke,
Etesu dinnāni mahapphalāni
Bījāni vuttāni yathā sukhette'ti.

Aṅkurapetavatthu navamaṃ.

1. Bahumpi - machasaṃ.
2. Himavantāva machasaṃ,

[BJT Page 66] [\x 66/]

2. 10

334 . Divāvihāragataṃ bhikkhuṃ gaṅgatīre nisinnakaṃ,
Taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā.
335 . Kesā cassā atidīghā yāva bhūmāvalambare,
Kesehi sā paṭicchannā samaṇaṃ etadabuvī.

[ PTS Page 029 ] [\q 29/]

336 . Pañcapaṇṇāsavassāni yato kālakatā ahaṃ,
Nābhijānāmi bhuttaṃ vā pītaṃ vā pana pānīyaṃ:
Dehi tvaṃ pānīyaṃ bhante tasitā pānīyāya me'ti.

337 . Ayaṃ sītodikā gaṅgā himavannato sandati,
Piva etto gahetvāna kiṃ maṃ yācasi jānīyaṃ.

338 . Sacāhaṃ bhante gaṅgāya sayaṃ gaṇhāmi pāniyaṃ,
Lohitaṃ me parivattati tasmā yācāmi pānīyaṃ.

339 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena gaṅgā te hoti lohitanti.

340 . Putto me uttaro nāma saddho āsi upāsako,
So mayhaṃ akāmāya samaṇānaṃ pavecchati.

341 . Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ,
Tamhaṃ paribhāsāmi maccherena upaddutā.

342 . Yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi,
Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ.

343 . Etaṃ te paralokasmiṃ lohitaṃ hotu uttaraṃ
Tassa kamma vipākena gaṅgā me hoti lohita'nti.

Uttaramātupetavatthu dasamaṃ.

2. 11

344 . Ahaṃ pure pabbajitassa bhikkhuno
Suttaṃ adāsiṃ upagamma yācitā,
Tassa vipāko vipulaphalupalabbhati
Bahū ca me upapajjare vatthakoṭiyo.

[BJT Page 68] [\x 68/]

345 . Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ
Anekacittaṃ naranārisevitaṃ,
Sāhaṃ bhuñjāmi ca pārupāmi ca
Pahutacittā1 na ca tāva khīyati.

[ PTS Page 030 ] [\q 30/]

346 . Tasseva kammassa vipākamanvayā
Sukhañca sātañca idhūpalabbhati,
Sāhaṃ gantvā punareva mānusaṃ
Kāhāmi puññāni nayayyaputta maṃ.

347 . Satta tuvaṃ vassasatā idhāgatā
Jiṇṇā ca vuddhā ca tahiṃ bhavissasi,
Sabbeva te kālakatā ca ñātakā
Kiṃ tattha gantvāna ito karissasi.

348 . Satteva vassāni idhāgatāya me
Dibbañca sukhañca samappitāya,
Sāhaṃ gantvā punareva mānusaṃ
Kāhāmi puññāni nayayyaputta manti.

349 . So taṃ gahetvāna pasayha bāhāyaṃ
Paccānayitvāna theriṃ sudubbalaṃ,
Vadesi aññampi jalaṃ idhāgataṃ
Karotha puññāni sukhūpalabbhati.

350 . Diṭṭhā mahā akatena sādhunā
Petā vibaññanti tatheva mānusā,
Kammañca katvā sukhavedanīyaṃ
Devā manussā ca2 sukhe ṭhitā3 pajāti.

Suttapetavatthu ekādasamaṃ.

2. 12

351 . Sovaṇṇa sopānaphalakā sovaṇṇa4 vālukasanthatā
Tattha sogandhiyā vaggu sucīgandhā manoramā.

352 . Nānā rukkhehi sañchannā nānāgandhasameritā,
Nānāpadumasañchannā puṇḍarīkasamotatā. 5

353 . Surabhī sampavāyantī manuññā māluteritā,
Haṃsā koñcābhirudā cakkavākābhikūjitā.

354 . Nānā dijagaṇākiṇṇā nānāgharagaṇāyutā,
Nānāphaladharā rukkhā nānāpupphadharā vanā

1. Pahūtavatthā - sī.
2. Manussā - machasaṃ.
3. Subedhitā - pu.
4. Soṇṇa - sīmu [i]
5. Samogatā- sīmu [ii] pa.

[BJT Page 70] [\x 70/]

[ PTS Page 031 ] [\q 31/]

355 . Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ
Pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā

356 . Daddallamānā ābhanti1 samantā caturo disā,
Pañcadāsisatā tuyhaṃ yā temā2 paricārikā.

357 . Tā kambukeyūradharā3 kañcanāveḷa4 bhūsitā,
Pallaṅkā bahukā tuyhaṃ sovaṇṇarūpiyāmayā.

358 . Kādalimigasañchannā sajjā gonakasanthatā,
Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī
359 . Sampattāyaḍḍharattāya tato uṭṭhāya gacchasi,
Uyyānabhūmiṃ gantvāna pokkharaññā samantato.

360 . Tassā tīre tuvaṃ ṭhāsi harite saddale subhe,
Tato te kaṇṇamuṇḍo sunakho aṅgamaṅgāni khādati.

361 . Yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā,
Ogāhasi pokkharaṇiṃ hoti kāyo yathā pure.

362 . Tato tvaṃ aṅgapaccaṅgī sucārupiyadassanā,
Vatthena pārupitvāna āyāsi mama santikaṃ.

363 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena kaṇṇamuṇḍo ca sunakho.
Aṅgakamaṅgāni khādati.

364 . Kimbilāyaṃ gahapati saddhoāsi upāsako,
Tassāhaṃ bhariyā āsiṃ dussīlā aticāriṇī.

365 . So maṃ aticaramānāya sāmiko etadabravī,
Netaṃ channaṃ nappatirūpaṃ yaṃ tvaṃ aticarāsi maṃ.

366 . Sāhaṃ ghorañca sapathaṃ musāvādamabhāsisaṃ,
Nāhantaṃ aticarāmi kāyena uda cetasā.

367 . Svāhaṃ taṃ aticarāmi kāyena uda cetasā,
Ayaṃ kaṇṇamuṇḍo5 sunakho aṅgamaṅgāni khādatu.

1. Āhenti - sīmu. [I,] pa.
2. Yācemā - sīmu [ii]
3. Kākambukeyūdharā - sīmu [ii,] pa.
4. Kañcanācela - sīmu [ii,] pa.
5. Kaṇṇamuṇḍoca - sīmu, [i,]

[BJT Page 72] [\x 72/]

368 . Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ,
Sattavassasatāni ca1 anubhūtaṃ yato hi me,
Kaṇṇamuṇḍo ca sunakho aṅgamaṅgāni khādati.

[ PTS Page 032 ] [\q 32/]

369 . Tvañca deva bahūkāro atthāya me idhāgato,
Sumuttāhaṃ kaṇḍamuṇḍassa asokā akutobhayā.

370 . Tāhaṃ deva namassāmi yācāmi pañjalīkatā,
Bhuñja amānuse kāme rama deva mayā saha.

371 . Bhutvā amānuse kāme2 ramitomhi tayā saha,
Tāhaṃ subhage yācāmi khippaṃ paṭinayāhi ma'nti.

Kaṇṇamuṇḍapetavatthu dvādasamaṃ.

2. 13

372 . Ahu rājā brahmadatto pañcālānaṃ rathesabho,
Ahorattānamaccayā rājā kālaṅkarī tadā. 3

373 . Tassa āḷāhanaṃ gantvā bhariyā4 kandati ubbari,
Brahmadattaṃ apassanti brahmadattāni kandati.

374 . Isī5 ca tattha āgañji sampannacaraṇo muni:
So ca tattha apucchittha ye tattha susamāgatā.

375 . Kassa cidaṃ āḷāhanaṃ nānāgandhasameritaṃ,
Kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ.

376 . Brahmadattaṃ apassanti brahmadattāti kandati,
Te ca tattha viyākaṃsu ye tattha susamāgatā.

377 . Buhmadattassa bhaddante buhmadattassa mārisa,
Tassa idaṃ āḷāhanaṃ nānāgandhameritaṃ.

378 . Tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ,
Brahmadattaṃ apassantī buhmadattāti kandati.

379 . Chaḷāsīti sahassāni buhmadattasanāmakā, 6
Imasmiṃ āḷāhane daḍḍhā tesaṃ kaṃ anusocasi.

380 . Yo rājā cūḷanīputto pañcālānaṃ rathesabho,
Taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ.

381 . Sabbevahesuṃ rājāno buhmadattasanāmakā,
Sabbeva cūḷanīputtā pañcālānaṃ rathesabhā.

1. Satteva vassasatāni - sīmu [i]
2. Bhūtatā amānusā kāmā - sīmu. [I]
3. Kālamakubbatha - machasaṃ.
4. Bhariyaṃ - sīmu. [I]
5. Isī - sīmu. [I]
6. Brahmadattassa nāmakā - sīmu. [I,] sīmu. [Ii,] pa.

[BJT Page 74] [\x 74/]

[ PTS Page 033 ] [\q 33/]

382 . Sabbesaṃ anupubbena mahesittamakārayi,
Kasmā purimake hitvā pacchimaṃ anusovasi.

383 . Ātume itthibhūtāya dīgharattāya mārisa,
Yassā me itthibhūta saṃsāre bahū bhāsasi.

384 . Ahū itthi ahū puriso pasuyonimpi āgamā,
Evametaṃ atītānaṃ pariyanto na dissati.

385 . Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.

386 . Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ,
Yo me sokaparetāya patisokaṃ apānudi.

387 . Sāhaṃ abbūḷhasallosmi sītibhūtosmi nibbutā,
Na socāmi na rodāmi tava sutvā mahāmuni.

388 . Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ,
Pattacīvaramādāya pabbaji anagāriyaṃ.

389 . Sā ca pabbajitā santā agārasmānagāriyaṃ,
Mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā.

390 . Gāmā gāmaṃ vicaranti nigame rājadhāniyo,
Uruvelā nāma so gāmo yattha kālamakubbatha.

391 . Mettacittaṃ ābhāvetvā buhmalokūpapattiyā,
Itthicittaṃ virājetvā buhmalokūpagā ahū'ti.

Ubbarīpetavatthu terasamaṃ.

Ubbarīvaggo dutiyo.

Tassuddānaṃ:

Paṇḍumātā ca pitā ca nandā kuṇḍalīneghaṭo.
Dve seṭṭhi tuṇṇavāyo ca:
Vihārasutta sopāṇa ubbarī'ti.

[BJT Page 76] [\x 76/]

3. 1

392 . Abhijjamāne vārimhi gaṅgāya idha gacchasi,
Naggo pubbaddhapetova mālādhārī1 alaṅkato.
Kuhiṃ gamissasi peta kattha vāso bhavissatī'ti.

393 . Cundatthikaṃ2 gamissāmi peto so iti bhāsati
Antare vāsabhagāmaṃ bārāṇasiyā3 ca santike.

[ PTS Page 034 ] [\q 34/]

394 . Tañca disvā mahāmatto koliyo iti vissuto,
Sattuṃ bhattañca petassa pītakañca yugaṃ adā.

395 . Nāvāya tiṭṭhamānāya kappakassa adāpayī,
Kappakassa padinnamhi ṭhāne petassudissatha. 4

396 . Tato suvatthavasano mālādhārī alaṅkato,
Ṭhāne ṭhitassa petassa dakkhiṇā upakappatha,
Tasmā dajjetha petānaṃ anukampāya punappunaṃ.

397 . Sātunna vasanā eke aññe kesanivāsanā.
Petā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā.

398 . Dūre eke padhāvitvā aladdhā vinivattare,
Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā.

399 . Keci tattha papatitvā bhūmiyaṃ paṭisumbhitā,
Pubbe akatakalyāṇā aggidaḍḍhāva ātape.

400 . Mayaṃ pubbe pāpadhammā apissu avakirīyati,
Sammaggate pabbajite na ca kiñci adamhase

401 . Pahūtaṃ antapānampi apissu avakirīyati,
Sammaggate pabbajite na ca kiñci adamhase

402 . Akammakāmā alasā sādukāmā mahagghasā,
Ālopapiṇḍadātāro paṭiggahe paribhāsimhase.

1. Māladhārī machasaṃ mālābhārī - katvaci.
2. Cundatthiyaṃ - katthaci cundaṭṭhiyaṃ - machasaṃ.
3. Bārāṇasiṃ - machasaṃ.
4. Petassa dissatha - machasaṃ.
5. Kesanivāsino - syā.
6. Ke ca - machasaṃ.

[BJT Page 78] [\x 78/]

403 . Te gharā tā ca dāsiyo tānevābharaṇāni no,
Te aññe paricārenti mayaṃ dukkhassa bhāgino.
404 . Veṇī vā avaññā honti rathakārī ca dubbhikā,
Caṇḍālī kapaṇā honti nahāpikā1 ca punappunaṃ.

405 . Yāni yāni nihīnāni kulāni kapaṇāni ca,
Tesu teseva va jāyanti esā maccharīno gati.

406 . Pubbeva2 katakalyāṇā dāyakā vītamaccharā,
Saggaṃ te paripūrenti obhāsenti ca nandanaṃ.

407 . Vejayante ca pāsāde ramitvā kāmakāmino.
Uccākulesu morahatthehi kule jātā yasassino.

[ PTS Page 035 ] [\q 35/]

408 . Kūṭāgāre ca pāsāde pallaṅke goṇakatthate,
Vījitaṅgā3 morahatthehi kule jātā yasassino.

409 . Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā,
Dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino.

410 . Nayidaṃ akatapuññānaṃ katapuññānamevidaṃ,
Asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ.

411 . Sukhaṃ akatapuññānaṃ idha natthi parattha ca,
Sukhañca katapuññānaṃ idha ceva parattha ca,

412 . Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ,
Katapuññā hi modanti sagge bhogasamaṅgino'ti.

Abhijjamānapetavatthu paṭhamaṃ.

3. 2

413 . Kuṇḍinagariyo4 thero sānuvāsī nivāsino,
Poṭṭhapādoti nāmena samaṇo bhāvitindriyo.

414 . Tassa mātā pitā bhātā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.

1. Kappakā - machasaṃ.
2. Pubbe ca - machasaṃ.
3. Bijitaṅgā - machasaṃ.
4. Kuṇḍināgariyo - sīmu. [I]

[BJT Page 80] [\x 80/]

415 . Te duggatā sūcikaṭṭā kilantā naggino kisā,
Uttasantā mahātāsā na dassenti kurūrino.

416 . Tassa bhātā vitaritvā naggo ekapathekako,
Catukuṇḍiko bhavitvāna therassa dassayī tumaṃ.

417 . Thero cāmanasī katvā tuṇhībhūto apakkami,
So ca viññāpayī theraṃ bhātā petagato ahaṃ.

418 . Mātā pitā ca te bhante duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.

419 . Te duggatā sucikaṭṭā kilantā naggino kisā,
Uttasantā1 mahātāsā2 na dassenti kurūrino.

[ PTS Page 036 ] [\q 36/]

420 . Anukampassu kāruṇīko datvā anvādisāhi no,
Tava dinnena dānena yāpessanti kurūrino.

421 . Thero caritvā piṇḍāya bhikkhu aññe va dvādasa,
Ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā.

422 . Thero sabbeva te āha yathā laddhaṃ dadātha me,
Saṅghabhattaṃ karissāmi anukampāya ñātinaṃ.

423 . Niyyātayiṃsu therassa thero saṅghaṃ nimantayī,
Datvā anvādisi thero mātu pitu ca bhātuno.

424 . Idaṃ me ñātinaṃ hotu sukhitā hontu ñātayo,
Samanantarānudadiṭṭhe bhojanaṃ udapajjatha.

425 . Suciṃ paṇitaṃ sampannaṃ anekarasabyañjanaṃ,
Tato uddisayī bhātā vaṇṇavā balavā sukhī.

426 . Pahūtaṃ bhojanaṃ bhante passa naggāmbhase mayaṃ,
Tathā bhante parakkama yathā vatthaṃ labhāmase.

1. Ottappatta - syā.
2. Mahattāsā - machasaṃ.

[BJT Page 82] [\x 82/]

427 . Thero saṅkārakūṭamhā uccinitvānanantake,
Pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā.

428 . Datvā anvādisi thero mātu pitū ca bhātuno,
Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.

429 . Samantarānuddiṭṭhe vatthāni udapajjiṃsu1,
Tato suvatthavasano therassa dassayītu maṃ.

430 . Yāvatā nandarājassa vijitasmiṃ paṭicchadā,
Tato bahutarā bhante vatthānacchādanāni no.

431 . Koseyyakambalīyāni khomakappāsikāni ca,
Vipulā ca mahagghā ca tepākāseva lambare.

432 . Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ,
Tathā bhante parakkama yathā gehaṃ2 labhāmase.

433 . Thero paṇṇakuṭiṃ katvā saṅghe cātuddise adā,
Datvā anvādisi thero mātu pitu ca bhātuno.

[ PTS Page 037 ] [\q 37/]

434 . Kūṭāgāranivesanā vibhattā bhāgaso mitā,
Na manussesu īdisā yādisā no gharā idha.

435 . Kūṭāgāranivesanā vibhattā bhāgaso mitā,
Na manussesu īdisā yādisā no gharā idha.

436 . Api dibbesu yādisā tādisā no gharā idha,
Daddallamānā ābhantā samantā caturo disā.

437 . Tathā bhante parakkama yathā pānaṃ2 labhāmase,
Thero karakaṃ puretvā saṅghe cātuddise adā.

438 . Datvā anvādisi thero mātu pitu ca bhātuno,
Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo.

439 . Samanantarānuddiṭṭhe pānīyaṃ udapajjatha, 3
Gambhīrā caturassā ca pokkharañño sunimmitā.

440 . Sītodikā sūpatitthā sītā appaṭigandhiyā,
Padumuppalasañchannā vārikiñjakkhapūritā.

1. Udapajjiṃsu - sīmu. [I]
2. Pānīyaṃ - machasaṃ.
3. Uppajjatha - machasaṃ.

[BJT Page 84] [\x 84/]

441 . Tattha nahātvā pivitvā ca therassa paṭidassayuṃ,
Pahūtaṃ pānīyaṃ bhante pādā dukkhaṃ phalanti no.

442 . Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake,
Tathā bhante parakkama yathā yānaṃ labhāmase.

443 . Thoro sipāṭikaṃ laddhā saṅghe cātuddise adā,
Datvā anvādisi thero mātu pītu ca bhātuno.

444 . Idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo,
Samanantarānuddiṭṭhe petā rathenamāgamuṃ.

445 . Anukampitamha bhaddante bhattenacchādanena ca,
Gharena pānadānena yānadānena cūbhayaṃ:
Muniṃ kāruṇikaṃ loke bhante vanditumāgatā'ti.

Sānuvāsī petavatthu dutiyaṃ.

3. 3

[ PTS Page 038 ] [\q 38/]

446 . Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ
Vimānamāruyha anekacittaṃ,
Tatthacchasi devi mahānubhāve
Pathaddhanī1 paṇṇaraseva candimā2

447 . Vaṇṇopi te kanakassa sanniho
Uttattarūpo bhusadassanīyo,
Pallaṅkaseṭṭhe atule nisinnā
Ekā tuvaṃ natthi ca tuyha sāmiko.

448 . Imā ca te pokkharañño samantā
Pahūtamālā bahupuṇḍarīkā,
Suvaṇṇacuṇṇehi samantamottā
Na tattha paṅko paṇako ca vijjati.

449 . Haṃsā cime dassanīyā manoramā
Udakasmiṃ anupariyanti sabbadā,
Samayya vaggū panadanti sabbe
Bindussarā dundubhinaṃva ghoso.

450 . Daddallamānā yasasā yasassinī
Nāvāya ca tvaṃ avalamba tiṭṭhasi,
Āḷārapamhe hasite piyaṃ vade
Sabbaṅgakalyāṇi bhusaṃ virocasi.

1. Samantato - sīmu. [I]
2. Cando - sīmu. [I]

[BJT Page 86] [\x 86/]

451 . Idaṃ vimānaṃ virajaṃ same ṭhitaṃ
Uyyānavantaṃ ratinandivaḍḍhanaṃ,
Icchāmahaṃ nāri anomadassane
Tayā saha nandane idha modituṃ.

452 . Karohi kammaṃ idha vedanīyaṃ
Cittañca te idha nihitaṃ bhavatu,
Katvāna kammaṃ idha vedanīyaṃ
Evaṃ lacchasi kāmakāminiṃ,

[ PTS Page 039 ] [\q 39/]

453 . Sādhūti so tassā paṭissuṇitvā
Akāsi kammaṃ tahiṃ vedaniyaṃ,
Katvāna kammaṃ tahiṃ vedaniyaṃ
Uppajji so māṇavo tassā sahavyata'nti.

Rathakārapetavatthu tatiyaṃ.

Bhāṇavāraṃ dutiyaṃ.

3. 4

454 . Bhusāni eko sāliṃ punāparo
Ayañca nārī sakamaṃsalohitaṃ,
Tuvañca gūthaṃ asuciṃ akantikaṃ
Paribhūñjasi kissa ayaṃ vipāko

455 . Ayaṃ pure mātaraṃ hiṃsesi1 ayaṃ pana kūṭavāṇijo,
Ayaṃ maṃsāni khāditvā musāvādena vañcesi. 2

456 . Ahaṃ manussesu manussabhūtā agāriṇī sabbakulassa issarā,
Santesu pariguyhāmi mā ca kiñci ito adaṃ.

457 . Musāvādena chādemi natthi etaṃ mama gehe
Sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ.

458 . Tassa kammassa vipākena musāvādassa cūbhayaṃ,
Sugandhasālino bhattaṃ gūthaṃ me parivattati.

459 . Avañjhāni ca kammāni na hi kammaṃ vinassati,
Duggandhaṃ kimijaṃ mīḷahaṃ bhuñjāmi ca pivāmi cā'ti.

Bhusapetavatthu catutthaṃ.

1. Hiṃsati - sīmu. [Ii,] pa.
2. Vañceti - sīmu. [Ii,] pa.

[BJT Page 88] [\x 88/]

3. 5

460 . Accherarūpaṃ sugatassa ñāṇaṃ
Satthā yathā puggalaṃ byākāsi.
Ussannapuññāpi bhavanti heke
Parittapuññāpi bhavanti heke.

461 . Ayaṃ kumāro sīvathikāya chaḍḍito
Aṅguṭṭhasnehena yāpeti rattiṃ,
Na yakkhabhūtā na siriṃsapā1 vā
Viheṭhayeyyuṃ katapuññaṃ kumāraṃ.
[ PTS Page 040 ] [\q 40/]
462 . Sunakhāpimassa palihiṃsu pāde
Dhaṅkā sigālā parivattayanti,
Gabbhāsayaṃ pakkhigaṇā haranti
Kākā pana akkhimalaṃ haranti.

463 . Na yimassa rakkhaṃ vidahiṃsu keci
Na osadhaṃ sāsapadhūpanaṃ vā,
Nakkhantayogampi na aggahesuṃ
Na sabbadhaññānipi ākiriṃsu.

464 . Etādisaṃ uttamakicchapattaṃ
Rattābhataṃ sīvathikāya chaḍḍhitaṃ,
Nonītapiṇḍaṃ va pavedhamānaṃ
Sasaṃsayaṃ jīvitasāvasesaṃ.

465 . Tamaddasā devamanussapūjito
Disvā ca taṃ byākari bhūripañño,
Ayaṃ kumāro nagarassimassa
Aggakulīno bhavissati bhogato2 ca.

466 . Kissa vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Etādisaṃ vyasanaṃ pāpuṇitvā
Taṃ tādisaṃ paccanubhossatiddhiṃ.

467 . Buddhapamukhassa bhikkhusaṅghassa3
Pūjaṃ akāsi janatā uḷāraṃ,
Tatrassa cittassahu4 aññathattaṃ
Vācaṃ tādisaṃ paccanubhossatiddhiṃ.

468 . So taṃ vitakkaṃ paṭivinodayitvā. 5
Pītiṃ pasādaṃ paṭiladdhā pacchā,
Tathāgataṃ tetavane vasantaṃ
Yāguyā upaṭṭhāsi sattarattaṃ.

1. Sarīsapā - machasaṃ.
2. Bhogavā - sīmu [i]
3. Saṅghassa - machasaṃ. 4. Cittassa - sīmu [i]
5. Vinodayitvā - machasaṃ.
Pavinodayitvā - sīmu. [I]

[BJT Page 90] [\x 90/]

[ PTS Page 041 ] [\q 41/]

469 . Tassa vataṃ taṃ pana buhmacariyaṃ
Tassa suciṇṇassa ayaṃ vipāko,
Etādisaṃ byasanaṃ pāpuṇitvā
Taṃ tādisaṃ paccanubhossatiddhiṃ.

470 . Ṭhatvāna so vassasataṃ idheva
Sabbehi kāmehi samaṅgibhūto,
Kāyassa bhedā abhisamparāyaṃ
Sahavyataṃ gacchati vāsavassā'ti.

Kumārapetavatthu pañcamaṃ.

3. 6

471 . Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā,
Upphāsulike kisike kānu tvaṃ idha tiṭṭhasi?

472 . Ahaṃ bhadante petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

473 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokaṃ ito gatā.

474 . Anāvaṭesu titthesu viciniṃ addhamāsakaṃ,
Santesu deyyadhammesu dīpaṃ nākāsimattano.

475 . Nadiṃ upemi tasitā rittakā parivattati,
Chāyaṃ upemi uṇhesu ātapo parivattati.

476 . Aggivaṇṇo ca me vāto dahanto upavāyati:
Etañca bhante arahāmi aññañca pāpakaṃ tato.

477 . Gantvāna hatthinīpuraṃ cajjesi mayha mātaraṃ,
Dhītā ca te mayā diṭṭhā duggatā yamalokikā.

478 . Pāpakammaṃ karitvāna petalokaṃ ito gatā,
Atthi ca me ettha nikkhittaṃ anakkhātañca naṃ mayā.

[BJT Page 92] [\x 92/]

479 . Cattāri satasahassāni pallaṅkassa ca heṭṭhato,
Tato me dānaṃ dadatu1 tassā ca hotu jivikā.

480 . Dānaṃ datvā ca me mātā dakkhiṇaṃ anudissatu2
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.

481 . Sādhūti so paṭissutvā gantvāna hatthiniṃ puraṃ avoca tassā mātaraṃ,
Dhītā ca te mayā diṭṭhā duggatā yamalokikā.

482 . Pāpakammaṃ karitvāna petalokaṃ ito gatā,
Sā maṃ tattha samādapesi vajjesi mayha mātaraṃ.

483 . Dhītā ca te mayā diṭṭhā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokaṃ ito gatā.

484 . Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā,
Cattāri satasahassāni pallaṅkassa ca heṭṭhato:
Tato me dānaṃ dadatu tassā ca hotu jīvikā.

485 . Dānaṃ datvāna me mātā dakkhiṇaṃ anudissatu, 3
Tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī.
[ PTS Page 042 ] [\q 42/]
486 . Tato hi sā dānamadā datvā ca tassā dakkhiṇanamādisi,
Peti ca sukhitā āsi sarīraṃ cārudassana'nti.

Seriṇīpetavatthu chaṭṭhaṃ.

3. 7

487 . Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi,
Divasaṃ anubhosi kāraṇaṃ kimakāsi purimāya jātiyā.

488 . Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Migaluddo pure āsiṃ lohitapāṇī dāruṇo.

489 . Avirodhakaresu pāṇīsu puthusattesu paduṭṭhamānaso,
Vicariṃ atidāruṇo tadā4 parahiṃsāya rato asaññato.

490 . Tassa me sahāyo suhado5 saddho āsi upāsako,
Sopi maṃ anukampanno nivāresi punappunaṃ.

1. Dadattha - sīmu [ii]
2. Ādissatu me - sīmu [ii]
Anudissati - sīmu [i]
3. Anudicchatu - machasaṃ, anvādissatu - syā
4. Sadā - machasaṃ.
5. Suhadayo - machasaṃ.

[BJT Page 94] [\x 94/]

491 . Mākāsi pāpakaṃ kammaṃ mā tāta duggati agā,
Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.

492 . Tassāhaṃ vacanaṃ sutvā sukhakāmissa hitānukampino,
Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā.

493 . So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī,
Sace divā hanasi pāṇino atha te rattiṃ bhavatu saññamo.

494 . Svāhaṃ divā hanitva1 pāṇino virato rattimahosiṃ saññato,
Rattāhaṃ parivāremi divā khajjāmi duggato.

495 . Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ,
Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ.

[ PTS Page 043 ] [\q 43/]

496 . Ye ca te sattānuyogino dhuvaṃ payuttā sugatassa sāsane,
Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata'nti.

Migaluddakapetavatthu sattamaṃ.

3. 8

497 . Kūṭāgāre ca pāsāde pallaṅke goṇakatthake,
Pañcaṅgikena turiyena ramasi suppavādite,

498 . Tato ratyā vyavasāne suriyassuggamanampati,
Apaviddho susānasmiṃ bahudukkhaṃ nigacchasi.

499 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.

500 . Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Magaluddo pure āsiṃ luddo cāsimasaññato.

501 . Tassa me sahāyo suhado saddho āsi upāsako,
Tassa kulupago bhikkhu āsi gotamasāvako.

502 . Sopi maṃ anukampanno nivāresi punappunaṃ,
Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā.

1. Hanitvā - machasaṃ.

[BJT Page 96] [\x 96/]

503 . Sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā.
Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino.

504 . Nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā,
So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayī.

505 . Sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo.
Svāhaṃ divā hanitva pāṇino virato rattimahosiṃ saṃyato.

506 . Rattāhaṃ paricāremi divā khajjāmi duggato,
Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ:
Divā paṭihatāva kukkurā upadhāvanti samantā khādituṃ.

507 . Ye ca te satatānuyogino dhuvayuttā sugatassa sāsane,
Maññāmi te amatameva kevalaṃ adhigacchanti padaṃ asaṅkhata'nti.

Dutiya migaluddakapetavatthu aṭṭhamaṃ.

3. 9

508 . Mālī kiriṭī keyūri gattā te candanussadā,
Pasannamukhavaṇṇosi suriyavaṇṇova sobhasi.

509 . Amānusā pārisajjā ye teme paricārakā,
Dasakaññāsahassāni yā temā paricārakāka.

510 . Tā kambukeyūra dharā kañcanāvelabhūsitā,
Mahānubhāvosi tuvaṃ lomahaṃsanarūpavā:
Piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi.

511 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena piṭṭhimaṃsāni attano sāmaṃ ukkaḍḍha khādasi.

[ PTS Page 044 ] [\q 44/]

512 . Attanohaṃ anatthāya jīvaloke acārisaṃ,
Pesuññāmusāvādena nikativañcanāya ca.

513 . Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite,
Atthaṃ dhammaṃ niraṃkatvā1 adhammamanuvattisaṃ.

1. Nirākatvā - sīmu

[BJT Page 98] [\x 98/]

514 . Evaṃ so khādatattānaṃ yo hoti piṭṭhimaṃsiko,
Yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano,

515 . Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
Anukampakā ye kusalā vadeyyuṃ,
Mā pesunaṃ mā ca musā abhāṇi
Mā khosi piṭṭhimaṃsiko tuva'nti.

Kūṭavinicchayikapetavatthu navamaṃ.

3. 10

516 . Antaḷikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi,
Mukhañca te kimayo putigandhaṃkhādanti kiṃ kammaṃ makāsi pubbe

517 . Tato satthaṃ gahetvāna okkanatanti punappunaṃ,
Kharena paripphositvā okkanatanti punappunaṃ.

518 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasīti.

519 . Ahaṃ rājagahe ramme ramaṇīye giribbaje,
Issaro dhanadhaññassa supahūtassa mārisa.

520 . Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me, tā mālaṃ uppalañcāpi paccagghañca vilepanaṃ
Thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā.

521 . Chaḷāsītisahassāni mayaṃ paccattavedanaṃ,
Thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ.

522 . Ye ca kho thūpapūjāya vattante arahato mahe.
Ādīnavaṃ pakāsenti vivecayatha1 ne tato.

523 . Imā ca passa āyantiyo mālādhārī alaṅkatā,
Mālāvipākaṃ anubhonti2 samiddhā tā yasassiniyo.
[ PTS Page 045 ] [\q 45/]
524 . Tañca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ,
Namo karonti sappaññā vandanti taṃ mahāmuniṃ.

525 . So hi nūna ito gantvā yoniṃ laddhāna mānusi,
Thūpapūjaṃ karissāmi appamatto punappunanti'.

Dhātuviviṇaṇikapetavatthu dasamaṃ.

Cūḷavaggo tatiyo.

Tassuddānaṃ: -

Abhijjamāno koṇḍañño rathakārī bhūsena ca,
Kumāro gaṇikā ceva dve luddā piṭṭhapūjayo:
Vaggo tena pavuccatī'ti.

1. Vivecayetha - machasaṃ.
2. Anubhontiyo - machasaṃ.

[BJT Page 100] [\x 100/]

4. 1

526 . Vesālī nāma nagaratthi vajjīnaṃ
Tattha ahu licchavi ambasakkharo,
Disvāna petaṃ nagarassa bāhiraṃ
Tattheva pucchitthaṃ taṃ kāraṇatthiko.

527 . Seyyā nisajjā nayimassa atthi
Abhikkamo natthi paṭikkamo vā1,
Asitapītakhāyitavatthabhogā
Paricārikā sāpi2 imassa natthi

528 . Ye ñātakā diṭṭhasutā suhajjā
Anukampakā yassa pubbe ahesuṃ3,
Daṭṭhumpi te dāni na taṃ labhanti
Virādhitatto4 hi janena tena.

529 . Na oggatantassa bhavanti mittā
Jahanti mittā vikalaṃ viditvā,
Atthañca disvā parivārayanti
Bahū ca mittā uggatattassa honti.

530 . Nihīnatto sabbabhogenahi kiccho
Sammakkhito samparibhinta gatto,
Ussāvabinduva palippamāno5
Ajja suve jīvitassūparodho.

[ PTS Page 046 ] [\q 46/]

531 . Etādisaṃ uttamakicchapattaṃ
Uttāsitaṃ pucimandassa sūle,
Attha tvaṃ kena vaṇṇena vadesi yakkha
Jīva bho jīvitameva seyyoti.

532 . Sālohito esa ahosi mayhaṃ
Ahaṃ sarāmi purimāya jātiyā,
Disvā ca me kāruññamahosi rāja
Mā pāpadhammo nirayaṃ patāyaṃ.

533 . Ito cuto licchavi esa poso
Sattussadaṃ nirayaṃ ghorarūpaṃ,
Upapajjati dukkatakammakārī
Mahābhitāpaṃ kaṭukaṃ bhayānakaṃ

1. Paṭikkamo ca - machasaṃ.
2. Pariharaṇā - pu. , Paricāraṇā - keci.
3. Ahesuṃ pubbe - machasaṃ.
4. Virājitatto - machasaṃ.
5. Palimpamāno - machasaṃ.

[BJT Page 102] [\x 102/]

534 . Anekabhāgena guṇena seyyo
Ayameva sūlo nirayena tena,
Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ
Ekantatippaṃ nirayaṃ patāyaṃ.

535 . Idañca sutvā vacanaṃ mameso
Dukkhūpanīto vijaheyya pāṇaṃ,
Tasmā ahaṃ santīke na bhaṇāmi
Mā me kato jīvitassūparodho.

536 . Aññato eso purisassa attho
Aññampi icchāmase pucchituṃ tuvaṃ,
Okāsakammaṃ sace no karosi
Pucchāmi taṃ na ca no kujjhitabbaṃ.

537 . Addhā paṭiññā me tadā ahu
Nācikkhanā appasantassa hoti,
Akāmā saddheyyavacoti katvā
Pucchassu maṃ kāmaṃ yathā visayhaṃ

538 . Yaṃ kiñcāhaṃ cakkhunā passissāmi
Sabbatampi tāhaṃ abhisaddaheyyaṃ,
Disvāna taṃ nopi ce saddaheyyaṃ
Kareyyāsi me yakkha niyassakammaṃ.

[ PTS Page 047 ] [\q 47/]

539 . Saccappaṭiññā tava mesā hotu
Sutvāna dhammaṃ labhassuppasādaṃ,
Aññatthiko no ca paduṭṭhacitto
Yaṃ te sutaṃ asutaṃ cāpi dhammaṃ
Sabbaṃ ācikkhissaṃ yathā pajānaṃ

540 . Setena assena alaṅkatena
Upayāsi sūlāvutakassa santike,
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
Kissetaṃ kammassa ayaṃ vipāko.

541 . Vesāliyā tassa nagarassa majjhe
Cikkhallamagge narakaṃ ahosi,
Gosīsamekāhaṃ pasannacitto
Setaṃ gahetvā narakasmiṃ nikkhipiṃ.

1. Paṭiññātame taṃ - machasaṃ.

[BJT Page 104] [\x 104/]

542 . Etasmiṃ pādāni patiṭṭhapetvā
Mayañca aññe ca atikkamimha,
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ
Tasseva kammassa ayaṃ vipāko.

543 . Vaṇṇo ca te sabbadisā pabhāsati
Gandho ca te sabbadisā pavāyati,
Yakkhiddhipattosi mahānubhāvo
Naggo cāsi kissa ayaṃ vipāko.

544 . Akkodhano niccapasannacitto
Saṇhāhi vācāhi janaṃ lapemi, 1
Tasseva kammassa ayaṃ vipāko
Dibbo me vaṇṇo satataṃ pabhāsati.

545 . Yasañca kittiñca dhamme ṭhitānaṃ
Disvāna mantemi pasannacitto,
Tasseva kammassa ayaṃ vipāko
Dibbo me gandho satataṃ pavāyati.

[ PTS Page 048 ] [\q 48/]

546 . Sahāyanaṃ titthasmiṃ nahāyantānaṃ2
Thale gahetvā nidahissa dussaṃ,
Khiḍḍatthiko no ca paduṭṭhacitto
Tenamhi naggo kasirā ca vutti

547 . Yo kīḷamāno pakaroti pāpaṃ
Tassidisaṃ3 kammavipākamāhu
Akīḷamāno pana yo karoti
Kiṃ tassa kammassa vipākamāhu.

548 . Ye duṭṭhasaṅkappamānā manussā
Kāyena vācāya ca saṅkiliṭṭhā,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ te nirayaṃ upenti.

549 . Apare pana sugatiṃ āsamānā
Dāne ratā saṃgahitattabhāvā,
Kāyassa bhedā abhisamparāyaṃ
Asaṃsayaṃ te sugatiṃ upenti.

1. Upemi - machasaṃ,
2. Nahāyantānaṃ - machasaṃ.
3. Tassedisaṃ - machasaṃ.

[BJT Page 106] [\x 106/]

550 . Taṃ kinti jāneyyaṃ ahaṃ avecca
Kalyāṇapāpassa ayaṃ vipāko,
Kiṃ vāhaṃ disvā abhisaddabheyyaṃ
Ko vāpi maṃ saddabhāpeyya etaṃ

551 . Disvā ca sutvā vā1 abhisaddahassu
Kalyāṇapāpe ubhaye asante
Kalyāṇapāpassa ayaṃ vipāko,
Siyā nu sattā sugatā duggatā vā.

552 . No cettha kammāni kareyyuṃ maccā
Kalyāṇipāpāni manussaloke,
Nāhesuṃ sattā sugatā duggatā vā
Hīnappaṇitā ca manussaloke.

553 . Yasmā ca kammāni karonti maccā
Kalyāṇapāpāni manussaloke,
Tasmā hi sattā sugatā duggatā vā
Hīnappaṇītā ca manussaloke

[ PTS Page 049 ] [\q 49/]

554 . Dvayajja kammānaṃ vipākamāhu
Sukhassa dukkhassa ca vedanīyaṃ,
Tā devatāyo paricārayanti paccenti2 bālā dvayataṃ apassino.

555 . Namatthi kammāni sayaṃ katāni
Datvāpi me natthi so ādiseyya, acchādanaṃ sayanamathannapānaṃ
Tenamhi naggo kasirā ca vutti.

556 . Siyā nu kho kāraṇaṃ kiñca yakkha
Acchādanaṃ yena tuvaṃ labhetha,
Ācikkha me taṃ yadatthi hetu
Saddhāyitaṃ hetu vaco suṇoma.

557 . Kappinako3 nāma idhatthi bhikkhu
Jhāyī susīlo arahā vimutto.
Guttindriyo saṃvutapātimokkho
Sītībhūto uttamadiṭṭhipatto.

558 . Sakhilo vadaññū suvaco sumukho
Svāgamo suppaṭimuttako ca,
Puññassa khettaṃ araṇavihārī
Devamanussānañca dakkhiṇeyyo.

1. Sutvā - sīmu [i]
2. Paccanti - sīmu [i]
3. Kappitako - machasaṃ.
[BJT Page 108] [\x 108/]
559 . Santo vidhūmo anīgho nirāso
Mutto visallo amamo avaṅko,
Nirūpadhi sabbapapañca khīṇo
Tisso vijjā anuppatto jūtīmā.

560 . Appaññāto disvāpi na sujāno
Munīti naṃ vajjisu voharanti,
Jānanti taṃ yakkhabhūtā anejaṃ
Kalyāṇadhammaṃ vicaranti1 loke.
561 . Tassa tuvaṃ ekaṃ yugaṃ duve vā
Mamuddisitvāna sace dadetha,
Paṭiggahītāni ca tāni assu
Mamañca passetha sannaddhadussaṃ.
[ PTS Page 050 ] [\q 50/]
562 . Kasmiṃ padese samaṇaṃ vasantaṃ
Gantvāna passemu mayaṃ idāni,
Samajja2 kaṅkhaṃ vicikicchitañca
Diṭṭhivisūkāni ca ko vinodaye. 3

563 . Eso nisinno kapinaccanāyaṃ
Parivārito devatāhi bahūhi.
Dhammiṃ yathaṃ bhāsati saccanāmo
Sakasmimācerake appamatto.

564 . Tathāhaṃ kassāmi gantvā idāni
Acchādayissaṃ samaṇaṃ yugena,
Paṭiggahītāni ca tāni assu
Tuvañca passemu sannaddhadussaṃ.

565 . Mā akkhaṇe pabbajitaṃ upāgami
Sādhu vo licchavi nesa dhammo,
Tato ca kāle upasaṅkamitvā
Tattheva passāhi raho nisinnaṃ.

566 . Tathāti vatthā agamāsi tattha
Parivārito dāsagaṇena licchavi,
So taṃ nagaraṃ upasaṅkamitvā
Vāsūpagacchittha sake nivesane.

1. Vicarantaṃ - sīmu [i]
2. Yo majja - machasaṃ. 3. Vinodeyya me - machasaṃ.

[BJT Page 110] [\x 110/]

567 . Tato ca kāle gihikiccāni katvā
Nahātvā pivitvā ca khaṇaṃ labhitavā,
Viceyya peḷāto yugāni aṭṭha
Gāhāpayī dāsagaṇena licchavi.

[ PTS Page 051 ] [\q 51/]

568 . So taṃ padesaṃ upasaṅkamitvā
Tamaddasā samaṇaṃ santacittaṃ,
Paṭikkamantaṃ gocarato nivattaṃ
Sītibhūtaṃ rukkhamūle nisinnaṃ.

569 . Tamenaṃ avoca upasaṅkamitvā
Appābādhaṃ phāsuvihārañca pucchi.
Vesāliyaṃ licchavihaṃ bhadante
Jānanti maṃ liccavi ambasakkharo.

570 . Imāni me aṭṭhayugā subhāni
Patigaṇha bhante padadāmi tuyhaṃ.
Teneva atthena idhāgatosmi
Yathā ahaṃ attamano bhaveyyaṃ.

571 . Duratova samaṇā brāhmaṇā ca
Nivesanaṃ te parivajjayanti,
Pattāni bhijjanti ca te nivesane
Saṅghāṭiyo cāpi vipāṭayanti. 1

572 . Athāpare pādakuṭhārikābhi
Avaṃsirā samaṇā pātayanti,
Etādisaṃ pabbajitā vihesaṃ
Tayā kataṃ samaṇā pāpuṇanti.

573 . Tiṇena telampi na tvaṃ adāsi
Mūḷahassa maggampi na pāvadāsi,
Andhassa daṇḍaṃ sayamādiyāsi
Etādiso kadariyo asaṃvuto2
Atha tvaṃ kena vaṇṇena kimeva disvā
Amhehi saha saṃvibhāgaṃ karosi,

574 . Paccemi bhante yaṃ tvaṃ vadesi
Vihesayiṃ samaṇe brāhmaṇe ca,
Khiḍḍhattiko no ca paduṭṭhacitto
Etampi me dukkaṭameva bhante.
[ PTS Page 052 ] [\q 52/]
1. Vidāḷayanti - machasaṃ.
2. Asaṃvuto tuvaṃ - machasaṃ.

[BJT Page 112] [\x 112/]

575 . Khiḍḍāya yakkho pasavitva pāpaṃ
Cedeti dukkhaṃ asamatta bhogī,
Daharo yuvā nagganiyassa bhāgī
Kiṃsu tato dukkhatarassa hoti.

576 . Taṃ disvā saṃvegamalatthaṃ bhante
Tappaccayā tāhaṃ dadāmi dānaṃ,
Paṭigaṇha bhante vatthayugāni aṭṭha
Yakkhassimā gacchantu dakkhiṇāyo.

577 . Addhāhi dānaṃ bahudhā pasatthaṃ
Dadato ca te akkhayadhammamatthu,
Paṭigaṇhāmi te vatthayugāni aṭṭha
Yakkhassimā gacchantu dakkhiṇāyo.

578 . Tato ca so ācamayitva licchavi
Therassa datvāna yugāni aṭṭha,
Paṭiggahītāni ca tāni cassu
Yakkhañca passetha sannaddhadussaṃ.

579 . Tamaddasā candanasāralittaṃ
Ājaññamārūḷhamuḷāravaṇṇaṃ,
Alaṅkataṃ sādhu nivatthadussaṃ
Parivāritaṃ yakkhamahiddhipattaṃ

580 . So taṃ disvā attamano udaggo
Pahaṭṭhacitto ca subhaggarūpo,
Kammañca disvāna mahāvipākaṃ
Sandiṭṭhikaṃ cakkhunā sacchikatvā.

581 . Tamenaṃ avoca upasaṅkamitvā
Dassāmi dānaṃ samaṇabrāhmaṇānaṃ,
Na cāpi me kiñci adeyyamatthi
Tuvaṃ ca me yakkha bahūpakāroti.

[ PTS Page 053 ]

582 . Tuvaṃ ca me licchavī ekadesaṃ
Adāsi dānāni amoghametaṃ,
Svāhaṃ karissāmi tayā ca1 sakkhiṃ
Amānuso mānusakena saddhinti.

1. Tayā ca - machasaṃ.

[BJT Page 114] [\x 114/]

583 . Gatī ca bandhū ca parāyaṇañca
Mitto mamāsi atha devatāsi,
Yācāmahaṃ1 pañjaliko bhavitvā
Icchāmi taṃ yakkha punāpi daṭṭhūnti.

584 . Sace tuvaṃ assaddho bhavissasi
Kadariyarūpo vippaṭipannacitto,
Teneva maṃ na licchasi dassanāya
Disvā ca taṃ nopi ca ālapissaṃ.

585 . Sace2 tuvaṃ bhavissasi dhammagāravo
Dāne rato saṅgahitattabhāvo,
Opānabhūto samaṇabrāhmaṇānaṃ
Evaṃ mamaṃ lacchasi dassanāya.

586 . Disvā ca taṃ ālapissaṃ bhadante
Imañca sūlato lahuṃ pamuñca,
Yato nidānaṃ akarimbha sakkhiṃ
Maññāma sūlāvutakassa kāraṇā.

587 . Te aññamaññaṃ akarimha sakkhiṃ
Ayañca sūlāvuto3 lahuṃ pamutto,
Sakkacca dhammāni samācaranto
Mucceyya so nirayā ca tamhā.

588 . Kammaṃ siyā aññatra vedanīyaṃ
Kapapinakañca [ PTS Page 054 ] [\q 54/] upasaṅkamitvā,
Teneva saha saṃvibhajitva kāle
Sayammukhenupanisajja puccha.

589 . So te akkhissati etamatthaṃ
Tameva bhikkhuṃ upasaṅkamitvā,
Pucchassu aññatthiko no ca paduṭṭhacitto
So te sutaṃ asutaṃ cāpi dhammaṃ,
Sabbampi akkhissati yathā pajānaṃ.

590 . So tattha rahassaṃ samullapitvā
Sakkhiṃ karitvāna amānusena,
Pakkāmi so licchavīnaṃ sakāsaṃ
Atha brūvi parisaṃ sannisinnaṃ.

1. Yācāmi taṃ - machasaṃ.
2. Sace pana - machasaṃ.
3. Sūlato - machasaṃ.
[K-7-03]

[BJT Page 116] [\x 116/]

591 . Suṇantu bhonto mama ekavākyaṃ
Varaṃ varissa labhissāmi atthaṃ,
Sulāvuto puriso luddakammo
Paṇihitadaṇḍo anusattarūpo

592 . Ettāvatā vīsati rattimattā
Yato āvuto neva jīvati na mato,
Tāhaṃ mocayissāmi dāni
Yathāmati anujānātu saṅghoti.
593 . Etañca aññaṃ ca lahuṃ pamuñca
Ko taṃ vadetha tathā karontaṃ,
Yathā pajānāsi tathā karohi
Yathāmati anujānāti saṅghoti.

594 . So taṃ padesaṃ upasaṅkamitvā
Sūlāvutaṃ mocayi khippameva,
Mā bhāyi sammāti ca taṃ avoca
Tikicchakānañca upaṭṭhapesi.

[ PTS Page 055 ] [\q 55/]

595 . Kappinakañca upasaṅkamitvā
Tena samaṃ saṃvibhajitvā kāle,
Sayammukhenupanisajja licchavi
Tatheva pucchitthaṃ naṃ kāraṇatthiko.

596 . Sūlāvuto puriso luddakammo
Paṇihutadaṇḍo anusattarupo,
Ettāvatā vīsatirattimattā
Yato āvuto neva jīvati na mato.

597 . So mocito gantvā mayā idāni
Etassa yakkhassa vaco hi bhante,
Siyā nu kho kāraṇaṃ kiñcideva
Yena so nirayaṃ no vajeyya

598 . Ācikkha yadi atthi hetu
Saddhāyitaṃ hetu vaco suṇoma,
Na tesaṃ kammānaṃ vināsamatthi
Avedayitvā idha byantibhāvo.

[BJT Page 118] [\x 118/]

599 . Sace sa dhammāni1 samācareyya
Sakkacca rattindivamappamatto
Mucceyya so nirayā ca tamhā
Kammaṃ siyā aññatra vedanīyanti.

600 . Aññato eso purisassa attho
Mamampidāni anukammapa bhante,
Anusāsa maṃ ovada bhūripañña
Yathā ahaṃ no nirayaṃ vajeyyanti.

601 . Ajjeva buddhaṃ saraṇaṃ upehi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāni pañca
Akhaṇḍa phullāni samādiyassu.

602 . Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu
Amajjapo mā ca musā abhāṇī
Sakena dārena ca hohi tuṭṭho,
Imañca ariyaṃ aṭṭhaṅgavarenupetā
Samādiyāhi kusalaṃ sukhudrayaṃ

[ PTS Page 056 ] [\q 56/]

603 . Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ
Antaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca,
Dadāhi ujubhūtesu vippasannena cetasā.

604 . Bhikkhū pi sīlasampanne vītarāge bahussute
Tappehi annapānena sadā puññaṃ pavaḍḍhati.

605 . Evañca dhammāni samācaranto
Sakkacca rattindivamappamatto,
Mucceyya so tvaṃ nirayā ca tamhā
Kammaṃ siyā aññatra vedanīyanti.

606 . Ajje va buddhaṃ saraṇaṃ upemi
Dhammañca saṅghañca pasannacitto,
Tatheva sikkhāya padāni pañca
Akhaṇuḍaphullāni samādiyāmi.

607 . Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi,
Amajjapo no ca musā bhaṇāmi
Sakena dārena va bhomi tuṭṭho,
Imañca ariyaṃ aṭṭhaṅga varenupetaṃ,
Samādiyāmi kusalaṃ sukhudrayaṃ

1. Kammāni - pa, sīmu [ii]

[BJT Page 120] [\x 120/]

608 . Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ,
Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca.

609 . Bhikkhu pi sīlasampanne vītarāge bahussute,
Dadāmi na vikampāmi buddhānaṃ sāsane rato.

610 . Etādiso licchavi ambasakkharo
Vesāliyaṃ aññataro upāsako,
Saddho mudukārakaro ca bhikkhu
Saṅghañca sakkacca tadā upaṭṭhahi.

611 . Sūlāvuto ca arogo hutvā
Serī sukhī pabbajjaṃ upāgami,
Bhikkhuñca āgamma kappinakuttamaṃ
Ubhopi sāmaññaphalāni ajjhaguṃ.

[ PTS Page 057 ] [\q 57/]

612 . Etādisā sappurisāna sevanā
Mahapphalā hoti sataṃ vijānataṃ,
Sūlāvuto aggaphalaṃ aphassayi
Phalaṃ kaniṭṭhaṃ pana ambasakkharo'ti.

Ambasakkharapetavatthu paṭhamaṃ.

4. 2

613 . Suṇātha1 yakkhassa ca vāṇijāna ca
Samāgamo yattha tadā ahosi,
Yathā kathaṃ itarītarena cāpi
Subhāsitaṃ tañca suṇātha1 sabbe.

614 . Yo so ahu rājā pāyāsi nāmo
Bhummānaṃ sahavyagato2 yasassī,
So modamānova sake vimāne
Amānuso mānuse ajjhahāsīti.

615 . Vaṅke araññe amunassaṭṭhāne
Kantāre appodake appabhakkhe,
Suduggame vaṇṇupathassa majjhe,
Vaṅkaṃ bhayā naṭṭhamanā manussā.

1. Suṇotha - sīmu [ii] machasaṃ.
2. Sahabya - machasaṃ.

[BJT Page 122] [\x 122/]

616 . Nayidha phalā mūlamayā ca santi
Upādānaṃ natthi kuto idha bhakkho,
Aññatra paṃsūhi ca vālukāhi ca
Tattāhi uṇhāhi ca dāruṇāhi ca.

617 . Ujjaṅgalaṃ tattamivaṃ kapālaṃ
Anāyasaṃ paralokena tulyaṃ,
Luddānamāvāsamidaṃ purāṇaṃ
Bhūmippadeso abhisattarūpo.

618 . Atha tumhe kena vaṇṇena
Kimāsamānā imaṃ padesaṃ hi.
Anuppaviṭṭhā sahasā samecca
Lobhā bhayā athavā sampamūḷhā.

619 . Magadhesu aṅgesu ca satthavāhā
Āropayitvā paṇiyaṃ puthuttaṃ,
Te yāmase sindhusovīrabhūmiṃ
Dhanatthikā uddayaṃ patthayānā

620 . Divā pipāsaṃ'nadhi vāsayantā1
Yoggānukampañca samekkhamānā,
Etena vegena āyāma sabbe
Rattiṃ maggaṃ paṭipannā vikāle.

621 . Te duppayātā aparaddhamaggā
Andhākulā vippanaṭṭhā araññe,
Suduggame vaṇṇupathassa majjhe
Disaṃ na jānāma pamūḷhacittā.

622 . Idañca disvāna adiṭṭhapubbaṃ
Vimānaseṭṭhañca tuvañca yakkha,
Taduttariṃ jīvitamāsamānā
Disvā patīnā sumanā udaggāti.

623 . Pāraṃ samuddassa idañca vaṇṇuṃ
Vettācaraṃ saṅkupathañca maggaṃ,
Nadiyo pana pabbatānañca duggā
Puthuddisā gacchatha bhogahetu.

624 . Pakkhandiyāna vijitaṃ paresaṃ
Verajjake mānuse pekkhamānā,
Yaṃ vo sutaṃ vā athavāpi diṭṭhaṃ
Accherakaṃ taṃ vo suṇoma tātā.

1. Pipāsaṃ anadhivāsayantā - sīmu. [Ii]

[BJT Page 124] [\x 124/]

625 . Itopi accherataraṃ kumāra
Na no sutaṃ vā athavāpi diṭṭhaṃ,
Atītamānusakkameva sabbaṃ
Disvāna tappāma anomavaṇṇaṃ.

626 . Vehāsayaṃ pokkharañño savanti
Pahūtamalyā bahupuṇḍarīkā,
Dumācime niccaphalūpapannā
Atīva gandhā surabhiṃ pavāyanti.

627 . Veḷuriyatthamhā satamussitāse
Silāppavāḷassa ca āyataṃsā,
Masāragallā saha lohitaṅkā
Thamhā ime jotirasāmayāse.

628 . Sahassatthambhaṃ atulānubhāvaṃ
Tesūpari sādhumidaṃ vimānaṃ,
Ratanantaraṃ kañcanavedimissaṃ
Tapanīyapaṭṭehi ca sādhu channaṃ.

629 . Jambonaduttattamidaṃ sumaṭṭho
Pāsādasopānaphalupapanno,
Daḷho ca vaggu sumukho susaṃgato1
Atīva nijjhānakhamo manuñño.

630 . Ratanantarasmiṃ bahuannapānaṃ
Parivārito accharāsaṃgaṇena,
Murajja2 āḷambaraturiyaghuṭṭho
Abhivanditosi thutivandanāya.

631 . So modayi nārigaṇappabodhano
Vimānapāsādavare manorame,
Acintiyo sabbaguṇūpapanno
Rājā yathā vessavaṇo naḷinyā.

632 . Devo nu āsi uda vāsi yakkho
Uduhu devindo manussabhūto,
Pucchanti taṃ vāṇijā satthavāhā
Ācikkha ko nāma tuvaṃsi yakkhāti.

633 . Serissako nāma ahampi yakkho
Kantāriyo vaṇṇupathamhi gutto,
Imaṃ padesaṃ abhipālayāmi
Vācaṅkaro vessavaṇassa rañño.

1. Vaggu ca susaṃgato ca - machasaṃ.
2. Maraja - ma. Cha. Sa.

[BJT Page 126] [\x 126/]

634 . Adhicca laddhaṃ pariṇāmajaṃ te
Sayaṃ kataṃ udāhu devehi dinnaṃ,
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ manuññanti.

635 . Nādhicca laddhaṃ na pariṇāmajaṃ me
Na sayaṃ kataṃ napi devehi dinnaṃ,
Sakehi kammehi apāpakehi
Puññehi me laddhamidaṃ manuññanti.

636 . Kinte vataṃ kiṃ pana brahmacariyaṃ
Kissa suciṇṇassa ayaṃ vipāko,
Pucchanti taṃ vāṇijā satthavāhā
Kathaṃ tayā laddhamidaṃ vimānanti.

637 . Mamaṃ1 pāyāsīti ahū samaññā
Rajjaṃ yadā kāriyiṃ kosalānaṃ, natthikadiṭṭhi kadariyo pāpadhammo
Ucchedavādī ca tadā ahosiṃ.

638 . Samaṇo ca kho āsi kumārakassapo
Bahussato cittakathi uḷāro,
So me tadā dhammakathaṃ akāsi2
Diṭṭhivisūkāni vinodayī me.

639 . Tāhaṃ tassa dhammakathaṃ suṇitvā
Upāsakattaṃ paṭivedayissaṃ,
Pāṇātipātā virato ahosiṃ
Loke adinnaṃ parivajjayissaṃ.
Amajjapo no ca musā abhāṇiṃ
Sakena dārena ca ahosiṃ3 tuṭṭho.

640 . Taṃ me vataṃ taṃ pana brahmacariyaṃ
Tassa suciṇṇassa ayaṃ vipāko,
Teheva kammehi apāpakehi
Puññehi me laddhamidaṃ vimānanti.

641 . Saccaṃ kirāhaṃsu narā sapaññā
Anaññathā vacanaṃ paṇḍitānaṃ,
Yahiṃ yahiṃ gacchati puññakammo
Tahiṃ tahiṃ modati kāmakāmī.

1. Mama - sīmu [ii]
2. Abhāsi - machasaṃ.
3. Ahosi - machasaṃ.

[BJT Page 128] [\x 128/]

642 . Yahiṃ yahiṃ sokapariddavo ca
Vadho ca bandho ca parikkileso,
Tahiṃ tahiṃ gacchati pāpakammo
Na muccati duggatiyā kadācīti.

643 . Sammūḷharūpo ca jano ahosi
Asmiṃ muhutte kalalīkatova,
Janassimassa tuyhañca kumāra
Appaccayo kena nu kho ahosi.

644 . Ime sirisūpavanā ca tātā
Dibbā gandhā surabhiṃ1 sampavanti,
Te sampavāyanti imaṃ vimānaṃ
Divā ca ratto ca tamaṃ nihantvā2

645 . Imesaṃ ca kho vassasataccayena
Sipāṭikā phalati ekamekā,
Mānussakaṃ vassasataṃ atītaṃ
Yadante kāyamhi idhūpapanno.

646 . Disvānahaṃ vassasatāni pañca
Asmiṃ vimāne katvāna tātā,
Āyukkhayā puññakkhayā cavissaṃ
Teneva sokena pamucchitosmi,

647 . Kathaṃ nu soceyya tathāvidho so
Laddhaṃ vimānaṃ atulaṃ cirāya,
Ye cāpi kho ittaramupapannā
Te nūna soceyyuṃ parittapuññā

648 . Anucchaviṃ ovadiyañca me taṃ
Yaṃ maṃ tumhe peyyavācaṃ vadetha
Tumhe ca kho tātā mayānuguttā
Yenicchakaṃ tena paletha sotthi,

649 . Gantvā mayaṃ sindhusovīrabhūmiṃ
Dhanatthikā uddiyaṃ patthayānā,
Yatā payogā paripuṇṇacāgā
Kāhāma serissamayaṃ uḷāraṃ.

1. Surahi - machasaṃ.
2. Nihantaṃ - pa
3. Dibbāni taṃ - machasaṃ.

[BJT Page 130] [\x 130/]

650 . Mā ceva serissamahaṃ akattha
Sabbañca vo bhavissati yaṃ vadetha,
Pāpāni kammāni vivajjayātha
Dhammānuyogañca adhiṭṭhahātha.

651 . Upāsako atthi imamhi saṅghe
Bahussuto sīlavatūpapanno,
Saddho ca cāgī ca supesalo ca
Vicakkhaṇo santusito matimā.

652 . Sañjānamāno na musā bhaṇeyya
Parūpaghātāya na cetayeyya,
Vebhūtikaṃ pisunaṃ no kareyya
Saṇahañca vācaṃ sakhilaṃ bhaṇeyya.

653 . Sagāravo sappatisso vinīto
Apāpako adhisīle visuddho,
So mātaraṃ pitarañcāpi jattū
Dhammena poseti ariyavutti.

654 . Maññe so mātāpitunnaṃ kāraṇā
Bhogāni pariyesati na attahetu.
Mātāpitunnañca yo accayena
Nekkhammapono carissati brahmacariyaṃ.

655 . Ujū avaṅko asaṭho amāyo
Na lesakappena ca vohareyya,
So tādiso sukkatakammakārī
Dhamme ṭhito kinti labhetha dukkhaṃ.

656 . Taṃ kāraṇā pātukatomhi attanā. 1
Tasmaṃ dhammaṃ2 passatha vāṇijāse,
Aññatra tenīha bhasmibhavetha
Andhākulā vippanaṭṭhā araññe.
Taṃ khippamānena lahuṃ parena
Sukho bhave sappurisena saṅgamo.

657 . Kiṃ nāma so kiñca karoti kammaṃ
Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ,
Mayampi naṃ daṭṭhūkāmbha yakkha
Yassānukampāya idhāgatosi
Lābhā hi tassa yassa tuvaṃ pihesi.

658 . Yo kappako sambhavanāmadheyyo
Upāsako kocchaphalūpajīvī,
Jānātha naṃ tumhākaṃ pesiyo so
Mā kho naṃ bhīḷittha3 supesalo so.

1. Attano - machasaṃ.
2. Tasmā - machasaṃ.
3. Mā ca kho hilittha - machasaṃ.

[BJT Page 132] [\x 132/]

659 . Jānāmase yaṃ tvaṃ vadesi yakkha
Na kho naṃ jānāma sa īdisoti.
Mayampi naṃ pūjayissāma yakkha
Sutvāna tuyhaṃ vacanaṃ uḷāraṃ.

660 . Ye kecimasmiṃ satthe manussā
Daharā mahantā athavāpi majjhimā
Sabbeva te ālambantu1 vimānaṃ
Passantu puññāna phalaṃ kadariyā.

661 . Te tattha sabbeva ahaṃ pureti
Taṃ kappakaṃ tattha purakkhipitvā,
Sabbeva te ālambiṃsu vimānaṃ
Masakkasāraṃ viya vāsavassa.

662 . Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayiṃsu,
Pāṇātipātā viratā ahesuṃ
Loke adinnaṃ parivajjayiṃsu.
Amajjapā no ca musā bhaṇiṃsu
Sakena dārena ca ahesuṃ tuṭṭhā.

663 . Te tattha sabbeva ahaṃ pureti
Upāsakattaṃ paṭivedayitvā,
Pakkāmi sattho anumodamāno
Yakkhiddhiyā anumato punappunaṃ.

664 . Gantvāna te sindhusovīrabhūmiṃ2
Dhatthikā udrayaṃ patthayānā,
Yathāpayogā paripuṇṇalābhā
Paccāgamuṃ pāṭaliputtamakkhataṃ.

665 . Gantvāna te saṅgharaṃ sotthimanto
Puttehi dārehi samaṅgibhūtā,
Ānanda cittā sumanā patītā
Akaṃsu serissamahaṃ uḷāraṃ.

666 . Serissakaṃ te pariveṇaṃ māpayiṃsu
Etādisā sappurisāna sevanā,
Mahatthikā dhammaguṇāna sevanā,
Ekassa atthāya upāsakassa
Sabbeva sattā sukhitā ahesu'nti.

Serissakapetavatthu dutiyaṃ.

Bhāṇavāraṃ tatiyaṃ.

1. Āruhantu - machasaṃ.
2. Suvīrabhūmiṃ - machasaṃ.

[BJT Page 134] [\x 134/]

4. 3

[ PTS Page 057 ] [\q 57/]

667. Rājā piṅgalako nāma suraṭṭhānaṃ adhipati ahu,
Moriyānamupaṭṭhānaṃ gantvā suraṭṭhaṃ punarāgamā.

668 . Uṇhe majjhantike kāle rājā paṅkaṃ upāgami,
Addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ, 1

669 . Sāratthiṃ āmantayī rājā ayaṃ maggo ramaṇīyo,
Khemo sovatthiko sivo iminā sārathi yāhi2
Suraṭṭhānaṃ santike ito.

670 . Tena pāyāsī soraṭṭho senāya caturaṅganiyā.
Ubbīggarūpo puriso soraṭṭhaṃ etadabravī.
671. Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomhaṃsanaṃ
Purato padissati maggo pacchato ca na dissati.

672 . Kummaggaṃ paṭipannamhā yamapurisāna santike,
Amānuso vāyati gandho ghoso sūyati dāruṇo.
[ PTS Page 058 ] [\q 58/]
673 . Saṃviggo rājā soraṭṭho sārathiṃ etadabravi,
Kummaggaṃ paṭipannamhā bhiṃsanaṃ lomahaṃsanaṃ,
Purato ca dissati maggo pacchato ca na dissati.

674 . Kummaggaṃ paṭipannamhā yamapurisāna santike,
Amānuso vāyati gandho ghoso sūyati dāruṇo.

675 . Hatthikkhandhañca āruyha olokento catuddisaṃ, 3
Addasa nigrodhaṃ ramaṇīyaṃ4 pādapaṃ chāyāsampannaṃ
Nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ.

676 . Sārathiṃ āmantayī rājā kiṃ eso dissati brahā,
Nīlabbhavaṇṇasadiso meghavaṇṇa sirīnibho.

677 . Nigrodho so mahārāja pādapo chāyāsampanno,
Nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho,

678 . Tena pāyāsi soraṭṭho yena so dissati brahā,
Nilabbhavaṇṇasadiso meghavaṇṇasirīnibho.

679 . Hatthikkhandheto oruyha rājā rukkhaṃ upāgami,
Nisīdi rukkhamūlaṃsmi sāmacco saparijjano.

1. Baṇṇanā pathaṃ - machasaṃ.
2. Yāma - machasaṃ.
3. Catuddisā - machasaṃ.
4. Addasa rukkhaṃ nīgrodha - machasaṃ.

[BJT Page 136] [\x 136/]

680 . Pūraṃ pānīyakarakaṃ puve citte ca addasa,
Puriso ca devavaṇṇi sabbābharaṇabhūsito
Upasaṅkamitvā rājānaṃ soraṭṭhaṃ etadabruvi:

681 . Svāgataṃ te mahārāja atho te adurāgataṃ,
Pivatu devo pānīyaṃ pūve khāda arindama.

682 . Pivitvā rājā pānīyaṃ sāmacco saparijjano,
Pūve khāditvā ca pītvā ca soraṭṭho etadabravī:

683 . Devatā nusi gandhabbo ādu1 sakko purindado,
Ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ.

684 . Namhi devo na gandhabbo napi2 sakko purindado,
Peto ahaṃ mahārāja suraṭṭhā idhamāgato.

[ PTS Page 059 ] [\q 59/]

685 . Kiṃ sīlo kiṃ samācāro suraṭṭhasmiṃ pure tuvaṃ,
Kena te buruhmacariyena anubhāvo3 ayaṃ tava?

686 . Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana.
Amaccā pārisajjā ca brāhmaṇo ca purohito.

687 . Suraṭṭhasmā ahaṃ deva puriso pāpacetaso
Micchādiṭṭhi ca dussīlo kadariyo paribhāsako

688 . Dadantānaṃ karontānaṃ vārayissaṃ bayujjanaṃ,
Aññesaṃ dadamānānaṃ antarāyakaro ahaṃ.

689 . Vipāko natthi dānassa saṃyamassa kuto phalaṃ,
Natthi ācariyo nāma adantaṃ ko damessati.

690 . Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko,
Natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ.

691 . Natthi dāna phalaṃ nāma na visodheti verinaṃ,
Laddheyyaṃ labheta macco niyatipariṇāmajā.

1. Adu - machasaṃ.
2. Namhi - machasaṃ.
3. Ānubhāvo - sī. Mu [I,] sī, mu [II]

[BJT Page 138] [\x 138/]

692 . Natthi mātā pitā bhātā loko natthi ito paraṃ,
Natthi dinnaṃ natthi hutaṃ sunihitampi na vijjati.

693 . Yopi bhaneyya purisaṃ parassa chindate siraṃ,
Na koci kiñci bhanati sattannaṃ vivaramantare

694 . Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo,
Yojanānaṃ sataṃ pañca ko jīvaṃ chettumarahati.

695 . Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati,
Evamevampi so jīvo nibbeṭhento palāyati.

696 . Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati,
Evamevampi so jīvo aññaṃ kāyaṃ pavisati.

697 . Yathā gehato nikkhamma aññaṃ gehaṃ pavisati,
Evamevampi so jīvo aññaṃ bondiṃ1 pavisati.

698 . Cūḷāsītimahākappuno satasahassānipi hi ye bālā ye ca paṇḍitā,
Saṃsāraṃ khepayitvāna dukkhassantaṃ karissare.

699 . Mitāni sukhadukkhāni doṇehi piṭakehi ca,
Jino sabbaṃ pajānāti sammūḷhā itarā pajā.

700 . Evaṃ diṭṭhi pure āsiṃ sammūḷho mohapāruto,
Micchādiṭṭhi ca dussīlo kadariyo paribhāsako.

701 . Oraṃ me chahi2 māsehi kālakiriyā bhavissati,
[ PTS Page 060 ] [\q 60/] ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatissahaṃ.

702 . Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ,
Ayopākāra pariyantaṃ ayasā paṭikujjitaṃ.

703 . Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

1. Bundiṃ - machasaṃ.
2. Orehi chahi - sī.

[BJT Page 140] [\x 140/]

704 . Vassasatasahassāni1 ghoso sūyati tāvade
Lakkhe eso mahārāja satabhāgavassa2 koṭiyo

705 . Koṭisatasahassāni niraye paccare janā,
Micchādiṭṭhi ca dūssīlā ye ca ariyūpavādino.

706 . Tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ vedanaṃ
Phalaṃ pāpassa kammassa tasmā socāmahaṃ bhūsaṃ

707 . Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana,
Dhītā mayhaṃ mahārāja uttarā bhaddamatthu te.

708 . Karoti bhaddakaṃ kammaṃ sīlesūposathe3 rathā
Saññatā saṃvibhāgī ca vadaññū vītamaccharā.

709 . Akhaṇḍakārī sikkhāya saṇhā parakulesu ca,
Upāsikā sakyamunino sambuddhassa sirīmato,

710 . Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi.
Okkhittacakkhu satimā guttadvāro susaṃvuto.

711 . Sapadānaṃ caramāno agamā taṃ nivesanaṃ,
Tamaddasa mahārāja uttarā bhaddamatthu te.

712 . Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā,
Pitā me kālakato bhante tassetaṃ upakappatu,

713 . Samanantarānuddiṭṭhe vipāko upapajjatha,
Bhuñjāmi kāmakāmīhaṃ rājā vessavaṇo yathā.

714 . Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana,
Sadevakassa lokassa buddho aggo pavuccati,
Taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama.

[ PTS Page 061 ] [\q 61/]

715 . Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ,
Taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama.

716 . Cattāro maggapaṭipannā4 cattāro ca phale ṭhitā.
Esa saṅgho ujubhūto paññāsīlasamāhito,
Taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama.

1. Vassāni satasahassāni - si. Mu.
2. Bhāgassa - machasaṃ.
3. Uposathe sīle - machasaṃ.
4. Cattāro ca paṭipannā - machasaṃ.

[BJT Page 142] [\x 142/]

717 . Pāṇātipātā viramassu khippaṃ
Loke adinnaṃ parivajjayassu,
Amajjapo mā ca musā abhāṇi
Sakena dārena ca hohi tuṭṭho.

718 . Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.

719 . Upemi buddhaṃ saraṇaṃ dhammañcāpi anuttaraṃ,
Saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ.

720 . Pāṇātipātā viramāmi khippaṃ
Loke adinnaṃ parivajjayāmi,
Amajjapo no ca musā bhaṇāmi
Sakena dārena ca bhomi tuṭṭho.

721 . Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā,
Vamāmi pāpikaṃ diṭṭhiṃ buddhānaṃ sāsane rato.

722 . Idaṃ vatvāna soraṭṭho viramitvā pāpadassanā,
Namo bhagavato katvā pāmokkhā1 rathamāruhī'ti.

Nandaka petavatthu tatiyaṃ.

4. 4

723 . Uṭṭhehi revate supāpadhamme
Apārutaṃ dvāraṃ2 adānasīle,
Nessāma taṃ yattha thunanti duggatā.

724 . Icceva vatvāna yamassa dutā2
Te dve yakkhā lohitakkhā brahantā,
Paccekabāhāsu gahetvāna revatiṃ
Pakkāmayuṃ devagaṇassa santike.

725 . Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
Byamhaṃ subhaṃ kañcavanajālachannaṃ,
Kassetamākiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ.

726 . Nārigaṇā candanasāralittā
Ubhato vimānaṃ upasobhayanti,
Taṃ dissati suriyasamānavaṇṇaṃ
Ko modati saggappatto vimāne.

1. Pāmukho - machasaṃ.
2. Apārutadavāre - machasaṃ.
3. Yakkhā duve lohitabhakkhā - machasaṃ.

[BJT Page 144] [\x 144/]

727 . Bārāṇasiyaṃ nandiyo nāmupāsako1
Amaccharī dānapatī vadaññū,
Tassetamākiṇṇajanaṃ vimānaṃ
Suriyassa raṃsīriva jotamānaṃ.

728 . Nārīgaṇā candanasāralittā
Ubhato vimānaṃ upasobhayanti,
Taṃ dissati suriyasamānavaṇṇaṃ
So modati saggappatto vimāne.

729 . Nandiyassāhaṃ bhariyā
Agārinī sabbakulassa issarā,
Bhattuvidhāne ramissāmi dānahaṃ2
Na patthaye nirayaṃ dassanāya.

730 . Eso3 te nirayo supāpadhamme
Puññaṃ tayā akataṃ jīvaloke,
Na hi maccharī rosako pāpadhammo
Saggūpagānaṃ4 labhatī sahavyataṃ.

731 . Kinnu gūthañca muttañca asuci patidissati,
Duggandhaṃ kimidaṃ mīḷahaṃ kimetaṃ upavāyati,

732 . Esa saṃsavako nāma gambhīro sataporiso,
Yattha vassasahassāni tuvaṃ paccasi revate.

733 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kena saṃsavako laddho gambhīro sataporiso.

734 . Samaṇe brāhmaṇe cāpi aññe cāpi vaṇibbakekha,
Musāvādena vañcepi taṃ pāpaṃ pakataṃ tayā.

735 . Tena saṃsavako laddho gambhīro sataporiso,
Tattha vassasahassāni tuvaṃ paccasi revate.

736 . Hatthepi chindanti athopi pāde
Kaṇṇepi chindanti athopi nāsaṃ,
Athopi kākoḷagaṇā samecca
Saṃgamma khādanti viphandamānaṃ.

737 . Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ,
Dānena samacariyāya saññamena damena ca,
Yaṃ katvā sukhitā honti na ca pacchānutappare.

1. Nāmāsī upāsako - sīmu [i]
2. Dānihaṃ - machasaṃ.
3. Eso hi - machasaṃ.
4. Saggamaggānaṃ - machasaṃ.

[BJT Page 146] [\x 146/]

738 . Pure tuvaṃ pamajjitvā idāni paridevasi,
Sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasi.

739 . Ko devalokato manussalokaṃ
Gantvāna puṭṭho me evaṃ vadeyya,
Nikkhittadaṇḍesu dadātha dānaṃ
Acchādanaṃ sayana1 mathannapānaṃ
Na hi maccharī rosako pāpadhammo
Saggupagānaṃ labhati sahavyataṃ.

740 . Sāhaṃ nūna ito gantvā yoni laddhāna mānusiṃ,
Vadaññu sīlasampannā kāhāmi kusalaṃ bahuṃ:
Dānena samacariyāya saññamena damena ca.

741 . Ārāmāni ca ropissaṃ dugge saṅkamanāni ca,
Papañca udapānañca vippasannena cetasā

742 . Cātuddasi pañcadasiṃ yā ca pakkhassa aṭṭhamiṃ,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ.

743 . Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā,
Na ca dāne pamajjissaṃ sāmaṃ diṭṭhamidaṃ mayaṃ.

744 . Iccevaṃ vippalapantiṃ endamānaṃ tato tato,
Khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ.

745 . Ahaṃ pure maccharinī ahosiṃ
Paribhāsikā samaṇabrāhmaṇānaṃ,
Vitathena ca sāmikaṃ vañcayitvā
Paccāmahaṃ niraye ghorarūpe'ti.

Revatīpetīvatthu catutthaṃ.

4. 5

746 . Idaṃ mamaṃ ucchuvanaṃ mahantaṃ
Nibbattati puññaphalaṃ anappakaṃ,
Taṃ dāni ve paribhogaṃ na upeti3
Ācikkha bhante kissa ayaṃ vipāko.

[ PTS Page 062 ] [\q 62/]

747 . Haññāmi khajjāmi ca vāyamāmi
Parisakkāmi paribhuññajituṃ kiñci.
Svāhaṃ chinnathāmo kapaṇo lālapāmi
Kissa kammassa ayaṃ vipāko.

1. Seyya - sīmu [ii]
2. Uddhaṃ pādaṃ - machasaṃ.
3. Nadāni me taṃ paribhoga meti - sīmu [i]

[BJT Page 148] [\x 148/]

748 . Vighāto cāhaṃ paripatāmi chamāyaṃ
Parivattāmi vāricarova ghamme,
Rudato ca me assukā niggalanti
Ācikkha bhante kissa ayaṃ vipāko.

749 . Chāto kilanto ca pipāsito ca
Santasito sātasukhaṃ na vinde,
Pucchāmi taṃ etamatthaṃ bhadanta
Kathannu ucchuparibhogaṃ labheyyaṃ.

750 . Pure tuvaṃ kammamakāsi attanā
Manussabhūto purimāya jātiyā,
Ahaṃ ca taṃ etamatthaṃ vadāmi
Sutvāna tvaṃ etamatthaṃ vijāna.

751 . Ucchuṃ tuvaṃ khādamāno payāto
Puriso ca te piṭṭhito anvagacchi, 1
So ca taṃ paccāsaṃsanno kathesi
Tassa tuvaṃ na kiñci ālapittha.

752 . So ca taṃ abhaṇantaṃ ayāci
Dehayya ucchunti ca taṃ avoca,
Tassa tuvaṃ piṭṭhito ucchu adāsi
Tassetaṃ kammassa ayaṃ vipāko.

753 . Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ
Gahetvāna khādassu yāvadatthaṃ,
Teneva tvaṃ attamano bhavissasi
Bhaṭṭho cudaggo ca pamodito ca.

[ PTS Page 063 ] [\q 63/]

754 . Gantvāna so piṭṭhito aggahesi
Gahetvāna taṃ khādi yāvadatthaṃ,
Teneva so attamano ahosi
Haṭṭho cudaggo ca pamodito cā'ti.

Ucchupetavatthu pañcamaṃ.

4. 6

755 . Sāvatthi nāma nagaraṃ himavantassa passato,
Tattha āsuṃ dve kumārā rājaputtāti me sutaṃ.

756 . Pamattā2 rajanīyesu kāmassādābhinandino,
Paccuppanne sukhe giddhā na te passiṃsu nāgataṃ.

1. Anugañchima - machasaṃ.
2. Sammattā - sīmu [i]

[BJT Page 150] [\x 150/]

757 . Te cutā ca manussattā paralokaṃ ito gatā.
Tedha ghosentyadissantā pubbe dukkaṭamattano.

758 . Bahūsu vata santesu deyyadhamme upaṭṭhite,
Nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ.

759 . Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā.
Uppannā1 pettivisayaṃ khuppipāsāsampapitā.

760 . Sāmino idha hutvāna honti assāmino tahiṃ,
Caranti2 khuppipāsāya manussā unnatonatā.

761 . Etamādīnavaṃ ñatvā issaramadasambhavaṃ
Pahāya issaramadaṃ bhave saggagato naro:
Kāyassa bhedā sappañño saggaṃ so upapajjati'ti.

Kumārapetavatthu chaṭṭhaṃ.

4. 7

762 . Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ,
Rūpe sadde rase gandhe poṭṭhabbe ca manorame.

763 . Naccaṃ gītaṃ rati khiḍḍaṃ anubhutvā anappakaṃ,
Uyyāne paricaritvāna3 pavisanto giribbajaṃ.

[ PTS Page 064 ] [\q 64/]

764 . Isiṃ sunetta4 maddakkhi attadantaṃ samāhitaṃ
Appicchaṃ hirisampannaṃ uñche pattagate rataṃ.

765 . Hatthikkhandhato oruyha laddhā5 bhanteti ca bruvi,
Tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo.

766 . Thaṇḍile pattaṃ bhinditvā hasamāno apakkami,
Rañño kitavassahaṃ putto kiṃ maṃ bhikkhu karissasi.

767 . Tassa kammassa pharusassa vipāko kaṭuko ahu,
Yaṃ rājaputto vedesi nirayamhi samappito.

768 . Chaḷeva caturāsīti vassāni nahutāni ca,
Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso.

1. Uppannā - pa.
2. Hamanti - machasaṃ.
3. Paricaritvā - machasaṃ.
4. Sunītaṃ - machasaṃ.
5. Laddhaṃ - machasaṃ.

[BJT Page 152] [\x 152/]

769 . Uttānopi ca paccittha nikujjo vāmadakkhiṇo,
Uddhaṃpādo ṭhito ceva ciraṃ bālo apaccatha

770 . Bahūni vassasahassāni pūgāni nahutāni ca,
Bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso.

771 . Etādisaṃ kho kaṭukaṃ appaduṭṭhappadosinaṃ.
Paccaniti pāpakammantā isimāsajja subbataṃ.

772 . So tattha bahuvassāni vedayitvā bahuṃ dukhaṃ,
Khuppipāsāhato nāma peto āsi tato cuto.

773 . Etamādīnavaṃ disvā1 issaramadasambhavaṃ,
Pahāya issaramadaṃ nivātamanuvattaye.

774 . Diṭṭheva dhamme pāsaṃso yo buddhesu sagāravo,
Kāyassa bhedā sappañño saggaṃ so upapajjati'ti.

Rājaputtapetavatthu sattamaṃ.

4. 8

775 . Gūthakūpato uggantvā ko nu dīno hi tiṭṭhasi, 2
Nissaṃsayaṃ pāpakammanto kinnu saddahase tuvaṃ,
, 776. Ahaṃ bhaddanta petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokamito gato.

[ PTS Page 065 ] [\q 65/]

777 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.

778 . Ahu āvāsiko mayhaṃ issukī kulamaccharī,
Ajjhāsito3 mayhaṃ ghare kadariyo paribhāsako.

779 . Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ,
Tassa kammavipākena petalokamito gato.

780 . Amitto mittavaṇṇena yo te āsi kulupako,
Kāyassa bhedā duppañño kinnu pecca gatiṃ gato.

781 . Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake,
So ca paravisayaṃ patto mameva paricārako.

782 . Yaṃ bhaddanta4 hadantaññe etaṃ me hoti bhojanaṃ,
Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvati'ti.

Gūthakhādakapetavatthu aṭṭhamaṃ.

1. Ñatvā - machasaṃ.
2. Dīno patiṭṭhasi - machasaṃ.
3. Ajjho sito - sīmu [i,] sīmu [ii]
4. Bhadante - machasaṃ.

[BJT Page 154] [\x 154/]

4. 9

783 . Gūthakūpato uggantvā kā nu dīnā hi tiṭṭhasi,
Nissaṃsayaṃ pāpakammantā1 kinnu saddahase tuvaṃ.

784 . Ahaṃ bhaddanta petīmhi duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

785 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kamma vipākena idaṃ dukkhaṃ nigacchasi.

786 . Ahu āvāsiko mayhaṃ issukī kulamaccharī,
Ajjhāsito mayhaṃ ghare kadariyo paribhāsako.

787 . Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ,
Tassa kammavipākena petalokamito gatā.

788 . Amitto mittavaṇṇena yo te āsi kulūpako,
Kāyassa bhedā duppañño kinnu pecca gatiṃ gato.

789 . Tassevāhaṃ pāpakammassa sīse tiṭṭhāmi matthake,
So ca paravisayaṃ patto mameva paricārako.

790 . Yaṃ bhaddanta hadantaññe etaṃ me hoti bhojanaṃ,
Ahaṃ ca kho yaṃ hadāmi etaṃ so upajīvatī'ti.

Gūthakhādakapetivatthu navamaṃ.

4. 10

791 . Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā2,
Upphāsulikā kisikā ke nu tumbhettha mārisā.

792 . Mayaṃ bhaddanta3 petāmhā duggatā yamalokikā,
Pāpakammaṃ karitvāna petalokamito gatā.

793 . Kinnu kāyena vācāya manāsā dukkaṭaṃ kataṃ,
Kissa kammavipākena petalokamito gatā.

1. Kammanti - machasaṃ.
2. Saṇaṭhitā - machasaṃ.
3. Bhadante - machasaṃ.

[BJT Page 156] [\x 156/]

794 . Ānavaṭesu titthesu vicinimbhaddhamāsakaṃ,
Santesu deyyadhammesu dīpaṃ nākambha attano.

795 . Nadiṃ upema tasitā rittakā parivattati,
Chāyaṃ upema uṇhesu ātapo parivattati.

[ PTS Page 066 ] [\q 66/]

796 . Aggivaṇṇo ca no vāto dahanto upavāyati,
Etañca bhante1 arahāma aññañca pāpakaṃ tato.

797 . Adhi yojanāni gacchāma chātā āhāragedhino,
Aladdhāva nivattema aho no appapuññatā.

798 . Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā,
Uttānā patikirāma avakujjā patāmase.

799 . Te ca tattheva patītā2 bhūmiyaṃ paṭisumbhitā,
Uraṃ sīsañca ghaṭṭema aho no appapuññatā.

800 . Etañca bhante arahāma aññaṃ ca pāpakaṃ tato,
Santesu deyyadhammesu dīpaṃ nākambha attano.

801 . Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ,
Vadaññū sīlasampannā kāhāma kusalaṃ bahu'nti.

Gaṇapetavatthu dasamaṃ.

4. 11

802 . Diṭṭhā tayā nirayā tiracchānayoni
Petā asurā athavāpi manussā devā3
Sayamaddasa4 kammavipākamattano
Nessāmi taṃ pāṭaliputtamakkhataṃ
Tattha gantvā kusalaṃ karohi dhammaṃ.

803 . Atthakāmosi me yakkha hitakāmosi devate,
Karomi tuyhaṃ vacanaṃ tvaṃsi ācariyo mama.

804 . Diṭṭhā mayā nirayā tiracchānayoni
Petā asurā athavāpi manussā devā
Sayamaddasa kammavipākamattano
Kāhāmi puññāni anappakānī'ti.

Pāṭalīputtapetavatthu ekādasamaṃ.

1. Bhadante - machasaṃ.
2. Tatthappatīkā - machasaṃ.
3. Atha mānusā devā - machasaṃ.
4 Addasaṃ - machasaṃ.

[BJT Page 158] [\x 158/]

4. 12

805 . Ayañca te pokkharaṇi surammā
Samā suppatitthā mahodikā ca, 1
Supupphitā bhamaragaṇānukiṇṇā
Kathaṃ tayā laddhā ayaṃ manuññā.

[ PTS Page 067 ] [\q 67/]

806 . Idañca te ambavanaṃ surammaṃ
Sabbotukaṃ dhārayate phalāni,
Supupphītaṃ bhamaragaṇānukiṇṇaṃ
Kathaṃ tayā laddhamidaṃ vimānaṃ.

807 . Ambapakkodakā yāgu sītacchāyā manoramā,
Dhītarā dinnadānena tena me idha labbhati.

808 . Sandiṭṭhikaṃ kammaṃ evaṃ passatha
Dānassa damassa saṃyamassa vipākaṃ,
Dāsī ahaṃ ayyakulesu hutvā
Suṇisā homi agārassa ca issarā'ti.

Pokkharaṇīpetavatthu dvādasamaṃ.

4. 13

809 . Yaṃ dadāti na taṃ hoti detheva dānaṃ datvā ubhayaṃ tarati,
Ubhayaṃ tena dānena gacchati jāgaratha mā pamajjathā'ti.

Ambarukkhapetavatthu terasamaṃ.

4. 14

810 . Mayaṃ bhoge sambharimhā samena visamena ca,
Te aññe paribhuñjanti mayaṃ dukkhassa bhāginī'ti.

Bhogasaṃharaṇapetavatthu cuddasamaṃ.

4. 15

811 . Saṭṭhivassasahassāni paripuṇṇāni sabbaso,
Niraye paccamānānaṃ kadā anto bhavissati.

812 . Natthi anto kuto anto na anto patidissati,
Tathā hi pakataṃ pāpaṃ mama tuyhaṃ2 ca mārisa.

1. Mahodakā ca - machasaṃ.
2. Tuyhaṃ mayhaṃ ca - machasaṃ.

[BJT Page 160] [\x 160/]

[ PTS Page 068 ] [\q 68/]

813 . Dujjīvitaṃ ajīvimha ye sante na dadambhase,
Santesu deyyadhammesu dīpaṃ nākamha attano.

814 . So hi1 nūna ito gantvā yoniṃ laddhāna mānusiṃ,
Vadaññū sīlasampanno kāhāmi kusalaṃ bahu'nti.

Seṭṭhiputtapetavatthu paṇṇarasamaṃ.

4. 16

815 . Kinnu ummattarūpo ca migo bhanto va dhāvasi,
Nissaṃsayaṃ pāpakammanto kinnu saddāyase tuvaṃ.

816 . Ahaṃ bhaddanta petomhi duggato yamalokiko,
Pāpakammaṃ karitvāna petalokaṃ ito gato.

817 . Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse mayhaṃ nipatanti te bhindanti ca2 matthakaṃ.

818 . Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ,
Kissa kammavipākena idaṃ dukkhaṃ nigacchasi.

819 . Saṭṭhīkūṭasahassāni paripuṇṇāni sabbaso,
Sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ.

820 . Athaddasāsiṃ sambuddhaṃ sunettaṃ bhāvitindriyaṃ,
Nisinnaṃ rukkhamūlasmiṃ jhāyantamakutobhayaṃ.

821 . Sālittakappahārena bhindissaṃ tassa matthakaṃ,
Tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ.

822 . Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ.

823 . Dhammena te kāpurisā-
Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso,
Sīse tuyhaṃ nipatanti te bhindanti ca matthaka'nti.

Saṭṭhikūṭasahassapetavatthu soḷasamaṃ.

Mahāvaggo catuttho.

Tassuddānā: -

Ambasakkharo serissako piṅgalo revatī ucchukhādakā
Dve kumārā dve gūthakhādakā gaṇapāṭali pokkharañca ambarukkhabhogasaṃhārā seṭṭhiputta saṭṭhikūṭā iti soḷasavatthūni tena pavuccati'ti.

Petavatthu pāḷi samattā.

1. Sohaṃ - machasaṃ.
2. Vobhindanteva - dhammapadaṭṭhakathā.